Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 92
________________ काव्यम् श्रीपालमयणामृत 靈靈靈露露 飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈與 • कुमार्यास्तु कलायावत्सर्वैर्भूरि प्रशंसिता । प्रवक्ति वामनो हा हा पुरलोकास्तु कीदृशाः ॥७१६॥ | सर्वे जना मिलित्वाऽत्र प्रशंसन्ति परस्परम् । यथा करभा उष्ट्राश्च अहोरूपमहोध्वनिः ॥७१७॥ तेनात्मानं कुमारी सा मानयन्त्युपहासिता । तस्मै निजां वरां वीणां दत्वा वदति वादय ॥७१८॥ वामनाकारधारिणा श्रीपालेन वीणावादने गुणसुंदरी विजिता परिणीता च गृहीत्वा प्राह वीणां तां निरीक्ष्याशु यथा पटु । अशुद्ध-लक्षणोपेता-वीणैषा तव वर्तते ॥७१९॥ गर्भभृतास्ति तन्त्रीस्तु गलितं तुम्बकं गलात् । दण्डोऽपि वह्निदग्धोऽस्ति सदोषैषा न वाद्यते ॥७२०॥ हा हा ! ज्ञातं कुमार्येषाऽस्ति वीणावादने पटुः । ईदृशी वीणयाऽभिख्या' विवर्णेषु प्रसारिता ॥७२१॥ सर्वदोषानपाकृत्य यावद्वीणामवादयत् । सर्वेऽप्यचेतनाजाता: जनास्तदा प्रसुप्तवत् ॥७२२॥ कुमारेण गृहीत्वाथ मुद्रां कस्यापि कुण्डलम् । वलयं मुकुटं वस्त्रं कस्यापि चोत्करः कृतः ॥७२३॥ १. अभिख्या = कीर्ति । २. विवर्णेषु = मूर्खेषु । 眼靈靈靈靈靈靈靈靈靈靈飄飄飄飄飄飄飄飄靈靈靈靈靈靈缴 ८१ ____JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146