________________
काव्यमा
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈號
श्रीपालेन कृतं समस्या-पूरणं श्रृंगारसुंदर्याः सार्धं विवाहश्च | कुमारोऽपि विचिन्त्येति वक्ति सान्यमुखेन ताम् । समस्यां पूरयिष्यामि पुत्रिकास्येन तां खलु ॥७६८॥ उत्थायासनतस्तेन स्तम्भ-पाञ्चालिका-शिरः । संस्पृष्टं निजहस्तेन निर्गता वाक् च तन्मुखात् ॥७६९॥ 'अरिहंताई-नवपय नियमणु धरई जु कोई । निच्छइ तसु नरसेहर ! मणुवंछियफलं होई ॥७७०॥ ततो विचक्षणा वक्ति “अवर म झंखहु आला" । कुमारः पुत्रिकास्येन पूरयति यथा हि ताम् ॥७७१॥
अरिहंत-देव सुसाधु-गुरुधम्म तु दया विसाला । मंतुत्तम-नवकार पर अवरमझंखहु आला ॥७७२॥ प्रगुणापि तदाकर्ण्य "करिसफल अप्पाणु" । दत्तवती समस्यां च सोऽपि प्राह तथैव हि ॥७७३॥ | आराहिय धुरिदेव-गुरु देहि सुपत्तिहिं दाणु । तव संजम उवयार करि करि सफलउ अप्पाणु ॥७७४॥ | १. अर्हदादि नव-पदानि निजमनसि धरति यः कोऽपि । निश्चयेन तस्य नरशेखर ! मनोवाञ्छितं फलं भवति ॥७७०॥
२. अर्हन् देव सुसाधु-गुरु धर्मस्तु दयाविशालः । मन्त्रोत्तम-नमस्कारः परः अपरं मा स्पृहय आलः ॥७७२॥ | ३. आराधय धुरि देव-गुरू देहि सुपात्रेभ्यो दानम् । तपः संयमोपकारान् कृत्वा कुरु सफलं आत्मानम् ॥७७४॥
飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈眾認
Jain Education Intel
2010 05
For Private & Personal Use Only
AARTw.jainelibrary.org