________________
काव्यम्
श्रीपालमयणामृत
盟飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈
(उपजाति)
इच्छाकृतिकॊमगतिः कलासु प्रौढिर्जयः सर्व-विषापहारः ।
कण्ठस्थितो यत्र भवत्यवश्यं कुमार ! हारं तमिमं गृहाण ॥७००॥ संभाष्यैवं कुमारस्य कण्ठे हारं निवेश्य च । जगाम विमलो देवस्तिरोभूय प्रदीपवत् ॥७०१॥ हारानुभावतः सोऽपि सम्प्राप्तः कुण्डलं पुरम् । ययौ च पाठशालायां विरच्य' वामनं वपुः ॥७०२॥ | उपाध्यायमुवाचैवं गुरो ममापि पाठय । श्रुत्वा सर्वेऽपि तद्वाणी प्राहसन् राजसूनवः ॥७०३॥ | हीनकुलमिति ध्यात्वाऽपाठ्यन्नहि पाठकः । यतोऽहं राजपुत्राणां पाठक इति पूजितः ॥७०४॥
न प्राप्यापि गरो विद्यां वामनो खिन्नमानसः । असिरत्नं महददत्वा वशीकरोति वाचकम् ॥७०५॥
靈靈靈靈靈靈靈靈靈靈靈靈飄飄靈靈靈激發靈靈綴飄飄飄飄盟
यतः
जनः को न वशं याति मुखे पिण्डेन पूरिते । मृदङ्गो मुख-लेपेन करोति मधुरं ध्वनिम् ॥७०६॥ १. वि + रच् (ग.१)।
Sery.org
Jain Education Interi
|2010_05
For Private Personal use only