SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 盟飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈 (उपजाति) इच्छाकृतिकॊमगतिः कलासु प्रौढिर्जयः सर्व-विषापहारः । कण्ठस्थितो यत्र भवत्यवश्यं कुमार ! हारं तमिमं गृहाण ॥७००॥ संभाष्यैवं कुमारस्य कण्ठे हारं निवेश्य च । जगाम विमलो देवस्तिरोभूय प्रदीपवत् ॥७०१॥ हारानुभावतः सोऽपि सम्प्राप्तः कुण्डलं पुरम् । ययौ च पाठशालायां विरच्य' वामनं वपुः ॥७०२॥ | उपाध्यायमुवाचैवं गुरो ममापि पाठय । श्रुत्वा सर्वेऽपि तद्वाणी प्राहसन् राजसूनवः ॥७०३॥ | हीनकुलमिति ध्यात्वाऽपाठ्यन्नहि पाठकः । यतोऽहं राजपुत्राणां पाठक इति पूजितः ॥७०४॥ न प्राप्यापि गरो विद्यां वामनो खिन्नमानसः । असिरत्नं महददत्वा वशीकरोति वाचकम् ॥७०५॥ 靈靈靈靈靈靈靈靈靈靈靈靈飄飄靈靈靈激發靈靈綴飄飄飄飄盟 यतः जनः को न वशं याति मुखे पिण्डेन पूरिते । मृदङ्गो मुख-लेपेन करोति मधुरं ध्वनिम् ॥७०६॥ १. वि + रच् (ग.१)। Sery.org Jain Education Interi |2010_05 For Private Personal use only
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy