Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत-
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器
उदन्तं श्रेष्ठिनः श्रुत्वा कुमारोऽथ शुचाऽसहम् । आक्रंदति भृशं जाने निजपितुम॒तौ तदा ॥६८२॥ प्रेतक्रियां स कृत्वाथ दापयति जलाञ्जलिं । श्रेष्ठिनं स्वोपकारिण मिव स्मरति स ध्रुवम् ॥६८३॥ त्रयोऽपि धवलस्याथ सुबुद्धिदायकाश्चये । स्थापितास्ते कुमारेण श्रेष्ठिलक्ष्यधिकारिणः ॥६८४॥ | तत्रस्थोऽथ कुमारोऽपि मदनात्रिक-संयुतः । भोगं भुनक्ति मानुष्ये-जन्मन्याम्रफलोपमम् ॥६८५॥
कुमारो निर्गतो राज-पाटिकार्थमथोऽन्यदा । दृष्ट्वा च सार्थपं कञ्चित्तं पृच्छति स यद्यथा ॥६८६॥ कुतस्त्वमागतः कुत्र यियासु वेद भव्य भो । त्वयाश्चर्यञ्च दृष्टं यद् विदेशभ्रमणे वरं ॥६८७॥ प्राहाथ सार्थपः कान्ती-पुरीत आगमं त्वितः । कम्बुद्वीपं गमिष्यामि देव ! चित्रं श्रृणोतु तत् ॥६८८॥ कुण्डलपुरे गुणसुंदरी वृत्तान्तः कुण्डलपुरनामास्ति शतयोजनदुरगम् । नगरं राजते राजा मकरकेतु नामतः ॥६८९॥ १. देवचित्रं = हे देव ! चित्रं, देवानां अपि चित्रं ।
肌張張讓張靈靈靈靈靈覺靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
७७
For Private & Personal Use Only
___JainEducation International 2010_05
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146