Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपाल- तथैव स कुमारोऽपि मोचयति कृपाधरः । नृपात्तं धवलं डुम्बं सकुटुम्बं च मित्रवत् ॥६६३॥ मयणामृत-18|
कथं मातङ्गनाथोऽय मित्युदितं तदा त्वया । एवं पृष्टे नृपेणाथ वक्ति नैमित्तिकः प्रभो ॥६६४॥ मातङ्गो हस्ति पर्यायस्तेषां नाथो नृपो हि वै । ज्ञात्वाऽभिप्रेतमस्येति तुष्टो भूपो व्यसर्जयत् ॥६६५॥ | कुमारो धवलं नीत्वा स्थापितवान् स्व-वेश्मनि । उचितं सादरं तस्य सदा करोति मानदम् ॥६६६॥ धवलश्चन्द्रशालायां सुप्तोऽथ निश्यचिंतयत् । विधि र्खलु विचित्रोऽयं सर्वसत्त्वान् प्रनर्तयन् ॥६६७॥ यद् यत्करोमि कार्यं तत्सर्वं भवति निष्फलम् । मद् दैवः कीदृशो वक्रो वर्तते हा प्रभो खलु ॥६६८॥ | चिन्तां मा कुरु चित्त ! त्वं किमुपायैर्न साध्यते । उपाये प्रबले प्राप्ते नोपेयं दुर्लभं यतः ॥६६९॥ तथैवायं कुमारश्चेन् मयोपायेन केनचित् । मुक्तप्राणः कृतस्तर्हि सर्वा लक्ष्मी भवेन्मम ॥६७०॥ सप्तमभूमिकायां तं सुप्तप्रेव निहन्मि चेद् । स्त्रियौ श्रियं ततः तस्य भुनज्म्यहं बलादपि ॥६७१॥ चिन्तयित्वेति स श्रेष्ठी स्वहस्त-क्षुरिकाधरः । धाविता उपभूमिं तां धृष्टो दुष्टो निकृष्टकः ॥६७२॥
取盤靈靈靈靈靈靈靈靈跟靈靈靈靈强
毁强靈靈靈盟盟飄飄飄飄飄體飄飄激缴费最蒙激發靈靈盟盟
Jain Education Intel
2010_05
For Private & Personal use only
F
w
.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146