Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 84
________________ काव्यम् श्रीपाल- पत्नीभ्यां कुमारकुलप्रख्यापनम् मयणामृत तदा शीघ्रं समागत्य प्रोचे मदनमञ्जरी । तात ! किं क्रियतेऽकार्यं त्वया विचारितं नवा ॥६४६॥ आचारः कुलमाख्याति सूक्तिर्लोकेऽपि गीयते । उत्तमाचारवर्ती स चण्डालस्तु कथं भवेत् ॥६४७॥ ततः मूर्धाभिषिक्तोऽपि पृच्छति तं कुमारकम् । कृपां कुरु कुमार ! त्वं कुलं स्वीयं प्रकाशय ॥६४८॥ • विहस्याऽथ कुमारोऽपि वक्ति किं कुल-पृच्छनम् । युक्ता पृच्छा न लोकेऽपि जल-पाने कृते गृहे ॥६४९॥ | • तथाऽपि श्रोतुमिच्छा ते सैन्यं सज्जय भूपते । बाहुना वर्ण्यते वंशो लज्जाकृत् यदि जिह्वया ॥६५०॥ • प्रत्ययश्चेद्यदि स्यात्ते आनय्य पृच्छ भूपते । महासिन्धुतटस्थस्य यानस्यान्तः स्थिते स्त्रियौ ॥६५१॥ | नार्यार्थं धवलो पृष्टो धृष्टः काल-मुखोऽभवत् । मानपूर्व समानीते राज-पुंभिर्नृपाज्ञया ॥६५२॥ | दृष्ट्वा स्व प्राणनाथं तं नृपासन-समास्थितम् । हर्षोमिव्याप्त-चित्ते ते चन्द्रेण सागरो यथा ॥६५३॥ १. मूर्धाभिषिक्तः = नृपः । 飄飄飄飄飄飄飄飄飄飄飄靈獵獵盟飄飄飄飄飄盤 微飄飄靈强强强强强强强强激飄飄飄飄靈靈靈强强强强强强 Jain Education in 2010.05 For Private & Personal Use Only IPorlww.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146