Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपाल
• दुरेऽस्तु ह्युपकारस्त्व-पकारः क्रियते कथम् । नास्त्यकृत्यविधेः सीमा प्रायो दुष्टात्मनां नृणाम् ॥६७३॥ मयणामृत
स्वच्छुरिकयैव धवलस्य मरणं पादं मुञ्चत्यथोन्मार्गे भय-त्वरांधकारतः । सप्तम्याभूमितः शीघ्रमधोऽपतत्तदैव सः ॥६७४॥ उरोविद्धं मृतस्तेन क्षुरिकया करस्थया । यियासुः सप्तमीभूमी यातो यातोऽधस्सप्तमावनिम् ॥६७५॥ तथैवं श्रेष्ठिनं दृष्ट्वा प्रातस्तु चिन्तितं जनैः । मारणाय कुमारस्य नूनं हि धावितो निशि ॥६७६॥ | विस्मार्यन्तेऽधमत्वेनोपकर्तृणां गुणा अपि । किन्त्वत्युग्रपापानां फलमत्रैव दृश्यते ॥६७७॥ • भावना भाव्यते यादृग् तादृगासाद्यते फलम् । परस्मै खनिते कूपे स्वयं पतितवान्खलु ॥६७८॥
मृतोऽप्यदर्शनीयोऽयं पापोऽथ पुरतो गतः । धिकृत्वा निखिला लोकाः निर्ययुः सदसस्तदा ॥६७९॥
धनवैभवसम्पत्त्या ऋद्धोऽपि धवलः खलु । अवाप कीदृशं मृत्युं नियतिः केन लझ्यते ॥६८०॥ • पातकं पातयत्येव यद्गुप्तमपि निर्मितम् । विजनेऽन्यं जिघांसु हि संयमनीं' स आप्तवान् ॥६८१॥
१. संयमनी = यमपुरीम् ।
盟强强强强强强强强强强强强器蒙靈靈靈飄飄飄蹤器
聚蒙蒙蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈靈靈靈靈飄飄飄
Jain Education Intel
2010_05
For Private & Personal use only
w.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146