SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीपाल-. मयणामृत 风靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈體靈靈靈靈靈靈靈靈靈靈强 नृपस्तु मदनामूचे हर वत्से तु संशयम् । वृत्तान्तमस्य कोऽस्तीति भणित्वा मूल-चूलतः ॥६५४॥ श्रोतुमुत्कंठिता पर्षत्पुरीवर नराकुला । विद्याधरात्मजा वक्ति शीललब्ध सुरीवरा ॥६५५॥ | पुण्य-प्रभाव लब्धश्रि कुमार-चरितं शुभम् । चमत्कृताः जनाः श्रुत्वा धवलाघप्रकाशकम् ॥६५६॥ | वसुपालोऽपि भूपालः प्राह हर्षेण तत्क्षणम् । एष मे भागिनेयोऽस्ति कुमारोऽयं धवस्तव ॥६५७॥ मानं दानं भृशं तस्मै करोति भूपतिस्तथा । ताडयति नृपो भृत्यैः डुम्बान्कोपान्वितो भृशम् ॥६५८॥ तेऽप्याहुस्सार्थवाहस्त्व-कारयत्पापमेष हि । अस्माभि ईव्यलोभेन हा धिग् धिग् दुष्कृतं कृतम् ॥६५९॥ | निर्दोषाः स्मो वयं चैव वराकाः निर्धनाः विभो ! । दुश्चेष्टितानि नः स्वामिन्क्षमस्व करुणा-निधे ॥६६०॥ | निबिडैर्बन्धनैर्बद्ध्वा नतेतिप्रादिशन्नृपः । प्लवेभ्य': सार्थवाहं तं धवलं रुष्टमानसः ॥६६१॥ स्वभावेनोपकुर्वन्ति सन्तो न प्रतिवाञ्छया । सिञ्चन्ति हि कृषि मेघाः याचन्ते न हि वेतनम् ॥६६२॥ 靈靈靈靈靈靈靈靈靈靈靈飄飄飄靈靈靈靈靈靈靈靈靈盟 १. प्लव = चंडाल । ___JainEducation internr 2010-05 For Private & Personal use only fw.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy