Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 68
________________ काव्यम् श्रीपालमयणामृत-28 飄飄飄飄靈靈靈靈靈飄飄飄 | सुदेवाभिधमाद्यं तु तत्त्वं-प्रकीर्तितं जिनैः । साध्यरूपं तु तज्ज्ञेयमर्हत्सिद्धद्विभेदतः ॥५०५॥ | द्वितीयं दर्शितं तत्त्व-मज्ञानध्वान्तभेदकम् । गुरुतत्त्वं त्रिधाज्ञेयं सूरि-वाचक-साधुभिः ॥५०६॥ दर्शन-ज्ञान-चारित्र तपोनाम चतुर्विधम् । धर्मतत्त्वं तृतीयं हि प्ररूपितं जिनेश्वरैः ॥५०७॥ | एतदाराधनान्नूनं भवेऽस्मिन्नपि लभ्यते । श्री-सौभाग्य-सौख्यानि श्रीपालवत् सुनिश्चितम् ॥५०८॥ स्वर्णकेतु नूपोऽपृच्छच्चारणं मुनिवारणम् । कः श्रीपालः कदा जातः कुत्राराध्याभवत्सुखी ॥५०९॥ तव पार्वे समासीनः सिद्धचक्रस्य सेवकः । श्रीपालोऽयं करेणैवं दर्शितवान्मुनिस्तकम् ॥५१०॥ श्रीपालोऽयमिति ज्ञात्वा सहर्ष पृष्टवान्मुनिम् । चरित्रं कीदृशं चास्य कृपां कृत्वा प्रदर्शय ॥५११॥ आमूलचूलं तद्वृत्तं जगदाश्चर्य-कारकम् । नृपादीन्बोधितुं तत्र प्रोक्तवान्स मुनीश्वरः ॥५१२॥ हर्षितस्तेन भूपालः संश्रुत्य तत्कुलादिकम् । सुतां मदनमञ्जूषां कुमाराय प्रदत्तवान् ॥५१३॥ जिनेशभवनस्याग्रे कारितश्च महोत्सवः । शीघ्रं मदनमञ्जूषाविवाहस्य शुभे दिने ॥५१४॥ 飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄 JainEducation intercel 2010_05 For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146