Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
风蠻蠻蠻蠻眾飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈如
स्वयमेव समुत्पन्ना नूत्पातान्छतशस्तदा । तान्दृष्ट्वा धवलश्चित्ते भयाक्रान्तो बभूव स ॥५९२॥
___ यानपात्रेऽखिलालोकाः सांयत्रिक-नियामकाः ।
प्रेक्ष्याम्भोधि जलक्षोभं क्षुब्धाश्च मूर्छिताः क्षणात् ॥५९३॥ क्षेत्रपाल-चतुर्वीर-प्रातिहार-युता ततः । चक्रेश्वरी प्रकटाथ भ्रामयन्ती हि चक्रकम् ॥५९४॥ आदिशत्क्षेत्रपालं सा गृह्णातु प्रथमं तु तम् । दुर्बुद्धिदं नरं येन प्रेरितोऽनर्थकर्मणि ॥५९५॥ क्षेत्रपालोऽपि तं बद्ध्वा कूपस्तंभे ह्यधोमुखम् । कर्दमं च मुखे तस्य क्षिपत्यथ कुभाषिणः ॥५९६॥ खड्गेनाङ्गादि संछिद्य तस्य दुष्टस्य चाङ्गकैः । दिक्पालेभ्यो दशाशासु विचिक्षेप यथाबलिं ॥५९७॥ तदृष्ट्वा धवलो गत्वा भयभीत उपस्त्रियं । प्रार्थयते च देव्यौ मां रक्षतां शरणागतम् ॥५९८॥ चक्रेश्वरी तदोवाच दुष्ट ! पापिष्ठ ! दुर्मुख ! । शरणत्वात्महासत्योः जीवन्मुक्तोऽसि त्वं मया ॥५९९॥ त्वया न दुष्कृतं कार्य-मीदृशं हि कदा पुनः । स्नेह-विनयतो वक्ति चक्रा च मदने प्रति ॥६००॥
風飄飄飄飄飄飄飄飄飄飄飄飄飄靈器靈飄飄飄飄盟盤盤設靈
59
Jain Education Interie
2010_05
For Private & Personal use only
www.jainelibrary.ory.

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146