Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 76
________________ काव्यम् श्रीपाल- विवाहं कारयित्वाथ दत्तवान्महः पूर्वकम् । हरि-हस्ति-हिरण्यादीन् जामात्रे करमोचने ॥५७६॥ मयणामृत-2 • राज्ञाऽथ दीयमानानि देशग्रामादिकानि तु । दाक्षिण्यतोऽपि नाऽऽदत्ते कुमारो निःस्पृहो यतः ॥५७७॥ नृपं प्रार्थयते किन्तु स्थगीधर-पदाय सः । “न कांक्षा राजकार्ये मे देहि स्थगीधरं पदम्" ॥५७८॥ • संतोषार्थं नृपो दत्त्वा तस्मै च तत्पदं पुनः । तेनाति-मानयोग्येभ्यस्ताम्बूलं दाप्यते यथा ॥५७९॥ | इतश्च हृदि संतुष्टो धवलो बाह्य भावतः । लोकानां प्रत्ययार्थं सोऽरोदीत्यूत्कारपूर्वकम् ॥५८०॥ | कृतं दैव त्वया कि रे ! मत्स्वामी पातितोऽम्बुधौ ।रे ! रे ! व क गमिष्यामो जाताः स्मोऽशरणा वयम् ॥५८१॥ • इत्युक्त्वा पोत-कुड्येषु कुट्टयति स्वमस्तकम् । शोकोदधि निमग्नः स मृते पत्यौ यथा स्त्रियः ॥५८२॥ | श्रुत्वेति मदने हा हा कुर्वन्त्यौ पतिते क्षितौ । सहसा प्राप्य मूर्छा ते वज्रेण प्रहते यथा ॥५८३॥ | शीतेन वायुना लब्ध-चेतने ते रुरुदतुः । हीनयो र्दीनयो दैव ! कोऽस्ति शरणमावयोः ॥५८४॥ 蒙徽徽墨飄飄飄飄飄飄飄飄飄飄飄飄盪盪綴盟盟鹽蒙蒙蒙 鹽踢踢强强强强强强强强强飄飄飄飄器毁数器毁蒙强强强 Jain Education Interi 2011 2010_05 For Private & Personal use only Pandu.jainelibrary.org.

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146