Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 75
________________ श्रीपाल- अद्यैव पश्चिमे यामे नररत्नं समाश्रितम् । परीक्ष्य तत्समानीय-मित्युक्ताः स्वामिना वयम् ॥५६८॥ मयणामृततस्य महानुभावस्य प्रभावात्पयोधेस्तटे । चंपको यः स्थिरछायस्तदधः सुप्तवाँ स हि ॥५६९॥ (चतुर्भिः कलापकम्) . स्वामिन्तथैव दृष्टोऽस्य-स्माभिस्त्वमेव सम्प्रति । अश्वमारुह्य शीघ्रं हि पुनीहि राजमन्दिरम् ॥५७०॥ कुमारोऽपि हयारूढो गच्छति नगरं प्रति । सोत्सवं वसुपालोऽपि प्रवेशयति पत्तने ॥५७१॥ अशनै वसनै भक्ती राज्ञा सद्भावतः कृता । उचे तं च नृपः प्रेम्णा श्रुणोतु हे नरोत्तम ॥५७२॥ सम्पृष्टो मत्सभांप्राप्तः कश्चिन्नैमित्तिको मया । वरो मदनमञ्जर्याः मत्पुत्र्याः को भविष्यति ॥५७३॥ स्थानपुरे मदनमंजर्या सह श्रीपालस्य विवाहः • तेनोक्तं शुक्ल-वैशाखे दशम्यां वारिधेस्तटे । वृक्षस्याचलच्छायायां सुप्तो नरो वरो भवेत् ॥५७४॥ • अद्यैव पुण्ययोगेन प्राप्तोऽसि त्वं तथैव हि । परिणय सुतां शीघ्र-मिमां मदनमञ्जरीम् ॥५७५॥ 靈靈靈靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄 風飄飄飄飄靈靈靈飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈盟 _JainEducation Intee 2010_05 For Private & Personal Use Only Jw.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146