SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीपाल- अद्यैव पश्चिमे यामे नररत्नं समाश्रितम् । परीक्ष्य तत्समानीय-मित्युक्ताः स्वामिना वयम् ॥५६८॥ मयणामृततस्य महानुभावस्य प्रभावात्पयोधेस्तटे । चंपको यः स्थिरछायस्तदधः सुप्तवाँ स हि ॥५६९॥ (चतुर्भिः कलापकम्) . स्वामिन्तथैव दृष्टोऽस्य-स्माभिस्त्वमेव सम्प्रति । अश्वमारुह्य शीघ्रं हि पुनीहि राजमन्दिरम् ॥५७०॥ कुमारोऽपि हयारूढो गच्छति नगरं प्रति । सोत्सवं वसुपालोऽपि प्रवेशयति पत्तने ॥५७१॥ अशनै वसनै भक्ती राज्ञा सद्भावतः कृता । उचे तं च नृपः प्रेम्णा श्रुणोतु हे नरोत्तम ॥५७२॥ सम्पृष्टो मत्सभांप्राप्तः कश्चिन्नैमित्तिको मया । वरो मदनमञ्जर्याः मत्पुत्र्याः को भविष्यति ॥५७३॥ स्थानपुरे मदनमंजर्या सह श्रीपालस्य विवाहः • तेनोक्तं शुक्ल-वैशाखे दशम्यां वारिधेस्तटे । वृक्षस्याचलच्छायायां सुप्तो नरो वरो भवेत् ॥५७४॥ • अद्यैव पुण्ययोगेन प्राप्तोऽसि त्वं तथैव हि । परिणय सुतां शीघ्र-मिमां मदनमञ्जरीम् ॥५७५॥ 靈靈靈靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄 風飄飄飄飄靈靈靈飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈盟 _JainEducation Intee 2010_05 For Private & Personal Use Only Jw.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy