SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपाल- विवाहं कारयित्वाथ दत्तवान्महः पूर्वकम् । हरि-हस्ति-हिरण्यादीन् जामात्रे करमोचने ॥५७६॥ मयणामृत-2 • राज्ञाऽथ दीयमानानि देशग्रामादिकानि तु । दाक्षिण्यतोऽपि नाऽऽदत्ते कुमारो निःस्पृहो यतः ॥५७७॥ नृपं प्रार्थयते किन्तु स्थगीधर-पदाय सः । “न कांक्षा राजकार्ये मे देहि स्थगीधरं पदम्" ॥५७८॥ • संतोषार्थं नृपो दत्त्वा तस्मै च तत्पदं पुनः । तेनाति-मानयोग्येभ्यस्ताम्बूलं दाप्यते यथा ॥५७९॥ | इतश्च हृदि संतुष्टो धवलो बाह्य भावतः । लोकानां प्रत्ययार्थं सोऽरोदीत्यूत्कारपूर्वकम् ॥५८०॥ | कृतं दैव त्वया कि रे ! मत्स्वामी पातितोऽम्बुधौ ।रे ! रे ! व क गमिष्यामो जाताः स्मोऽशरणा वयम् ॥५८१॥ • इत्युक्त्वा पोत-कुड्येषु कुट्टयति स्वमस्तकम् । शोकोदधि निमग्नः स मृते पत्यौ यथा स्त्रियः ॥५८२॥ | श्रुत्वेति मदने हा हा कुर्वन्त्यौ पतिते क्षितौ । सहसा प्राप्य मूर्छा ते वज्रेण प्रहते यथा ॥५८३॥ | शीतेन वायुना लब्ध-चेतने ते रुरुदतुः । हीनयो र्दीनयो दैव ! कोऽस्ति शरणमावयोः ॥५८४॥ 蒙徽徽墨飄飄飄飄飄飄飄飄飄飄飄飄盪盪綴盟盟鹽蒙蒙蒙 鹽踢踢强强强强强强强强强飄飄飄飄器毁数器毁蒙强强强 Jain Education Interi 2011 2010_05 For Private & Personal use only Pandu.jainelibrary.org.
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy