________________
काव्यम्
श्रीपाल- विवाहं कारयित्वाथ दत्तवान्महः पूर्वकम् । हरि-हस्ति-हिरण्यादीन् जामात्रे करमोचने ॥५७६॥ मयणामृत-2
• राज्ञाऽथ दीयमानानि देशग्रामादिकानि तु । दाक्षिण्यतोऽपि नाऽऽदत्ते कुमारो निःस्पृहो यतः ॥५७७॥
नृपं प्रार्थयते किन्तु स्थगीधर-पदाय सः । “न कांक्षा राजकार्ये मे देहि स्थगीधरं पदम्" ॥५७८॥ • संतोषार्थं नृपो दत्त्वा तस्मै च तत्पदं पुनः । तेनाति-मानयोग्येभ्यस्ताम्बूलं दाप्यते यथा ॥५७९॥ | इतश्च हृदि संतुष्टो धवलो बाह्य भावतः । लोकानां प्रत्ययार्थं सोऽरोदीत्यूत्कारपूर्वकम् ॥५८०॥ | कृतं दैव त्वया कि रे ! मत्स्वामी पातितोऽम्बुधौ ।रे ! रे ! व क गमिष्यामो जाताः स्मोऽशरणा वयम् ॥५८१॥ • इत्युक्त्वा पोत-कुड्येषु कुट्टयति स्वमस्तकम् । शोकोदधि निमग्नः स मृते पत्यौ यथा स्त्रियः ॥५८२॥ | श्रुत्वेति मदने हा हा कुर्वन्त्यौ पतिते क्षितौ । सहसा प्राप्य मूर्छा ते वज्रेण प्रहते यथा ॥५८३॥ | शीतेन वायुना लब्ध-चेतने ते रुरुदतुः । हीनयो र्दीनयो दैव ! कोऽस्ति शरणमावयोः ॥५८४॥
蒙徽徽墨飄飄飄飄飄飄飄飄飄飄飄飄盪盪綴盟盟鹽蒙蒙蒙
鹽踢踢强强强强强强强强强飄飄飄飄器毁数器毁蒙强强强
Jain Education Interi 2011 2010_05
For Private & Personal use only
Pandu.jainelibrary.org.