SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कामार्त्त-धवलस्य कुटिल-वचनं चक्रेश्वर्या सत्योः रक्षणं च काव्यम् श्रीपालमयणामृत 發飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈 हे नाथ ! नाथ ! किं जात मावां त्यक्त्वा व यातवान् । किमस्मिन्नखिले विश्वे जीवितेन त्वया विना ॥५८५॥ इत्थं तद्बुदितं श्रुत्वाऽऽगत्य वक्ति धिया शठः । स्नेहीव धवलः श्रेष्ठी "खेदं मा कुरुथां युवाम्" ॥५८६॥ "हरिष्यामि भवत्यो यद् दुःखं नित्यं सुनिश्चितम् । युवां मुक्त्वा मृतः स्वामी तदाऽहं वां धवोऽस्मि हि" ॥५८७॥ तद् दुःश्राव्यां गिरं श्रुत्वा विशेषाद्दुःखिते खलु । कर्णौ पिहितौ हस्ताभ्यां न प्रवेशाय पाप्मनः ॥५८८॥ चित्ते चिन्तितवत्यौ यदयमेवं करोति किम् । ज्ञायतेऽनेन नूनं तत्पापकार्यं कृतं ध्रुवम् ॥५८९॥ चिन्तयन्त्योस्तयो वित्तदैवोच्छलितं जलं । अकूपारे तु महोल्लोलः दुष्टवायुर्विजृम्भितः ॥५९०॥ उन्नताः मेघमाला खे द्योतिता विद्युतो द्रुतम् । विस्तृतं च तमो गाढमट्टहास्यं प्रवर्तितम् ॥५९१॥ 以强强强强强强强强飄飄飄飄飄飄飄盤盤靈靈靈靈跟靈園 ६६ Jain Education Inter ! 2010-05 For Private & Personal use only APujainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy