SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 风蠻蠻蠻蠻眾飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈如 स्वयमेव समुत्पन्ना नूत्पातान्छतशस्तदा । तान्दृष्ट्वा धवलश्चित्ते भयाक्रान्तो बभूव स ॥५९२॥ ___ यानपात्रेऽखिलालोकाः सांयत्रिक-नियामकाः । प्रेक्ष्याम्भोधि जलक्षोभं क्षुब्धाश्च मूर्छिताः क्षणात् ॥५९३॥ क्षेत्रपाल-चतुर्वीर-प्रातिहार-युता ततः । चक्रेश्वरी प्रकटाथ भ्रामयन्ती हि चक्रकम् ॥५९४॥ आदिशत्क्षेत्रपालं सा गृह्णातु प्रथमं तु तम् । दुर्बुद्धिदं नरं येन प्रेरितोऽनर्थकर्मणि ॥५९५॥ क्षेत्रपालोऽपि तं बद्ध्वा कूपस्तंभे ह्यधोमुखम् । कर्दमं च मुखे तस्य क्षिपत्यथ कुभाषिणः ॥५९६॥ खड्गेनाङ्गादि संछिद्य तस्य दुष्टस्य चाङ्गकैः । दिक्पालेभ्यो दशाशासु विचिक्षेप यथाबलिं ॥५९७॥ तदृष्ट्वा धवलो गत्वा भयभीत उपस्त्रियं । प्रार्थयते च देव्यौ मां रक्षतां शरणागतम् ॥५९८॥ चक्रेश्वरी तदोवाच दुष्ट ! पापिष्ठ ! दुर्मुख ! । शरणत्वात्महासत्योः जीवन्मुक्तोऽसि त्वं मया ॥५९९॥ त्वया न दुष्कृतं कार्य-मीदृशं हि कदा पुनः । स्नेह-विनयतो वक्ति चक्रा च मदने प्रति ॥६००॥ 風飄飄飄飄飄飄飄飄飄飄飄飄飄靈器靈飄飄飄飄盟盤盤設靈 59 Jain Education Interie 2010_05 For Private & Personal use only www.jainelibrary.ory.
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy