Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 80
________________ श्रीपालमयणामृत 靈靈靈靈靈盟盟靈靈靈靈靈靈靈靈靈靈蒙蒙激發靈驗證 | अन्यदाथ स्वयं धृत्वा नारीरूपं तयो गुहे । प्रविष्टोऽपि न दृष्टे ते दिव्य-माला-प्रभावतः ॥६११॥ नेत्रान्धवत् स रागान्धो भ्रमति यत्र तत्र हि । चेटीभिस्ताडयित्वाऽथ श्वेव निष्कासितो बहिः ॥६१२॥ सर्वाणि यानपात्राणि सानुकूलेन वायुना । कोंकणान् प्रापुरन्येनाध्वना तूर्णं निरापदम् ॥६१३॥ धूर्तोऽथ धवल-श्रेष्ठी नगरे प्राभृतैर्युतः । समागत्य धराधीनं सभासीनं प्रणौति सः ॥६१४॥ स्थगीधरेण तांबूलं प्रदापयति भूपतिः । धवलोऽयमिति ज्ञातो दृष्टमात्रः स तेन हि ॥६१५॥ श्रीपालं वीक्ष्य स श्रेष्ठी चित्ते चिन्तितवानहो । किं श्रीपालोऽस्ति वा कोऽपि तत्तुल्योऽन्यजनोऽस्ति वा ॥६१६॥ | तत्क्षणाबहिरागत्य प्रतीहारान्स पृच्छति । कोऽयं नरोऽस्ति भूपाने स्थितः स्थगीधरासने ॥६१७॥ | तस्य सर्वं सुवृत्तान्तं ब्रवीति द्वारपालकः । वज्राऽऽहत इव श्रेष्ठी तच्छ्रुत्वा दुःखमाप स ॥६१८॥ | चिन्तितं श्रेष्ठिना स्वान्ते विधिना विषमेण हि । यद्यद्कृतं मयाकार्य म पसव्यमभूदरम् ॥६१९॥ १. अपसव्यम् = प्रतिकूलम् । २. अरम् = सत्वरम् । 盟飄飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙盟 ६९ Jain Education InteY 2010 05 For Private & Personal use only Iww.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146