Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
मयणामृत
श्रीपाल - खेदं मा धरतां देव्यौ कल्याणं वां भविष्यति । समृद्धो युवयोः स्वामी मासमध्ये मिलिष्यति ॥ ६०१ ॥ धवलां निर्मलां चार्वी सुगन्धिनीं मनोहराम् । देव - तरुत्रजं स्त्रियोः कण्ठे प्रक्षिप्य वक्ति सा ॥६२॥ माला - प्रभावतो दुष्टा न द्रक्ष्यंति कदापि वां । न पश्यति यथोलूकः सहस्रकिरणं दिवा ॥६०३ ॥ एवमुक्त्वा तिरोभूता देवी चक्रेश्वरी ततः । उपसर्गा विलीयन्ते सत्त्व - शील- प्रभावतः ||६०४॥ चारु बुद्धि-धरा प्राहुः त्रयस्ते धवलं प्रति । विपाकः किं त्वया दृष्टः दुर्बुद्धेः दुःखदो न वा ? ||६०५॥ एतयोः शरणं प्राप्य विमुक्तोऽसि भवान्नपि । जिनधर्मशरण्यत्वात् कर्णौघतस्तु जीववत् ॥ ६०६ ॥ भज त्वं सत्वरं सत्त्वं चिन्तां दुष्टां विहाय वा । कुर्वन्नघं पुनः श्रेष्ठिन् ! प्राप्स्यस्यनर्थ - सन्ततिम् ॥ ६०७॥ वहमानेषु पोतेषु वारिधौ स महर्द्धिकः । पश्चाद् कतिपयैः दिनैः पुनरेवमचिन्तयत् ॥६०८॥
अहो पुण्योदयो मेऽस्ति यन्मां श्रीः फलिता खलु । मदने यदि मन्येते सुवर्णे सौरभं तदा ॥ ६०९ ॥ एवं विचिन्त्य तत्पार्श्वं प्रेषिता तेन चेटिका । प्रार्थिते मदनाभ्यां सा शुनीव तर्जिता तदा ॥ ६१० ॥
Jain Education Inte
2010_05
For Private & Personal Use Only
88
काव्यम्
६८
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146