Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 77
________________ कामार्त्त-धवलस्य कुटिल-वचनं चक्रेश्वर्या सत्योः रक्षणं च काव्यम् श्रीपालमयणामृत 發飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈 हे नाथ ! नाथ ! किं जात मावां त्यक्त्वा व यातवान् । किमस्मिन्नखिले विश्वे जीवितेन त्वया विना ॥५८५॥ इत्थं तद्बुदितं श्रुत्वाऽऽगत्य वक्ति धिया शठः । स्नेहीव धवलः श्रेष्ठी "खेदं मा कुरुथां युवाम्" ॥५८६॥ "हरिष्यामि भवत्यो यद् दुःखं नित्यं सुनिश्चितम् । युवां मुक्त्वा मृतः स्वामी तदाऽहं वां धवोऽस्मि हि" ॥५८७॥ तद् दुःश्राव्यां गिरं श्रुत्वा विशेषाद्दुःखिते खलु । कर्णौ पिहितौ हस्ताभ्यां न प्रवेशाय पाप्मनः ॥५८८॥ चित्ते चिन्तितवत्यौ यदयमेवं करोति किम् । ज्ञायतेऽनेन नूनं तत्पापकार्यं कृतं ध्रुवम् ॥५८९॥ चिन्तयन्त्योस्तयो वित्तदैवोच्छलितं जलं । अकूपारे तु महोल्लोलः दुष्टवायुर्विजृम्भितः ॥५९०॥ उन्नताः मेघमाला खे द्योतिता विद्युतो द्रुतम् । विस्तृतं च तमो गाढमट्टहास्यं प्रवर्तितम् ॥५९१॥ 以强强强强强强强强飄飄飄飄飄飄飄盤盤靈靈靈靈跟靈園 ६६ Jain Education Inter ! 2010-05 For Private & Personal use only APujainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146