Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 74
________________ श्रीपाल- काव्यम् मयणामृत 微飄飄飄張靈靈靈跟靈靈靈飄飄飄蒙蒙蒙蒙眾飄飄靈激湯 धवलो मत्सरी धूर्तः कुमारं भद्रकं सदा । कौतुकं पश्य रेऽपूर्व-मेवमाहूतवान्यदा ॥५५८॥ दृष्टं नैतावते स्माभिरब्धौ कल्लोलचञ्चले । स्थिरोऽयं मकरो नूनं गुहायामिव साधकः ॥५५९॥ श्रीपालोऽपि च तद्दृष्टुं मञ्चमायति सोत्सुकः । सानंदकौतुकं पश्यन् स्थिरीभूत इवाम्बुधिः ॥५६०॥ | रज्जुबन्धं ततो मित्रं कुबुद्धिर्नाम दुष्टधीः । छन्नं छिन्नत्ति दृष्ट्वाऽऽखु र्दशी वस्त्रस्य निर्जने ॥५६१॥ | रज्जुछेदस्य संकेतं प्राप्याऽथ मित्रतो द्रुतं । छलेन धवलो याति याने शीघ्रं बिडालवत् ॥५६२॥ | मञ्चादब्धौ पतँश्चित्ते ध्यात-नवपदस्ततः । अतो पपात मीने स महायाने पतङ्गवत् ॥५६३॥ | स्थिरो मकरपृष्ठेऽथ कुमार: कौंकणं तटं । क्षणात्प्राप्तो महासत्त्वो नवपदप्रभावतः ॥५६४॥ | कुत्रापि च वने तत्र चम्पकस्य तरोस्तले । सुप्त्वोत्थाय तदात्मानं वीक्षते वेष्टितं भटैः ॥५६५॥ तैः प्राञ्जलिपुटैर्भटैः विज्ञप्तं श्रुणु हे प्रभो । अस्त्यत्र कोंकणे देशे स्थानाख्ये प्रवरे पुरे ॥५६६॥ वसुपालाभिधो राजा प्रजां पालयति प्रभुः । सादरमद्य सद्यो हि त्वदर्थं प्रेषिता वयम् ॥५६७॥ 微微飄飄飄飄飄飄飄飄飄飄飄飄盪盪靈靈靈靈靈飄盪盪器 Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146