________________
काव्यम्
श्रीपालमयणामृत-28
飄飄飄飄靈靈靈靈靈飄飄飄
| सुदेवाभिधमाद्यं तु तत्त्वं-प्रकीर्तितं जिनैः । साध्यरूपं तु तज्ज्ञेयमर्हत्सिद्धद्विभेदतः ॥५०५॥ | द्वितीयं दर्शितं तत्त्व-मज्ञानध्वान्तभेदकम् । गुरुतत्त्वं त्रिधाज्ञेयं सूरि-वाचक-साधुभिः ॥५०६॥ दर्शन-ज्ञान-चारित्र तपोनाम चतुर्विधम् । धर्मतत्त्वं तृतीयं हि प्ररूपितं जिनेश्वरैः ॥५०७॥ | एतदाराधनान्नूनं भवेऽस्मिन्नपि लभ्यते । श्री-सौभाग्य-सौख्यानि श्रीपालवत् सुनिश्चितम् ॥५०८॥ स्वर्णकेतु नूपोऽपृच्छच्चारणं मुनिवारणम् । कः श्रीपालः कदा जातः कुत्राराध्याभवत्सुखी ॥५०९॥ तव पार्वे समासीनः सिद्धचक्रस्य सेवकः । श्रीपालोऽयं करेणैवं दर्शितवान्मुनिस्तकम् ॥५१०॥ श्रीपालोऽयमिति ज्ञात्वा सहर्ष पृष्टवान्मुनिम् । चरित्रं कीदृशं चास्य कृपां कृत्वा प्रदर्शय ॥५११॥ आमूलचूलं तद्वृत्तं जगदाश्चर्य-कारकम् । नृपादीन्बोधितुं तत्र प्रोक्तवान्स मुनीश्वरः ॥५१२॥ हर्षितस्तेन भूपालः संश्रुत्य तत्कुलादिकम् । सुतां मदनमञ्जूषां कुमाराय प्रदत्तवान् ॥५१३॥ जिनेशभवनस्याग्रे कारितश्च महोत्सवः । शीघ्रं मदनमञ्जूषाविवाहस्य शुभे दिने ॥५१४॥
飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
JainEducation intercel 2010_05
For Private Personal Use Only
www.jainelibrary.org