________________
श्रीपाल-
मयणामृत
望靈靈靈靈强强强强强鬣鬣獵獵獵靈靈靈靈靈靈靈靈靈靈盟
द्वारोद्घाटनतो देवो दर्शितो भाग्यवत्त्वया । मुखोद्घाटनतो देव ! दर्शय कुलादिकं तथा ॥४९६॥ स्वमुखेनोत्तमो लोके वंशादीन् न प्रकाशते । इत्येवं चिन्तयामास चित्ते यावद् करोमि किम् ॥४९७॥ तदा गगनमार्गेण चारणमुनिरागमत् । मणि-रत्न-मयाँस्तत्र नत्वा स्तुत्वा जिनेश्वरान् ॥४९८॥ | मुनीन्दु उपविष्टश्च सुन्दरे पार्श्व-मण्डपे । धर्मलाभाशिषं दत्त्वा प्रसन्नो ज्ञान-धारकः ॥४९९॥
अत्रान्तरे नराधीशः प्रमोद-प्रेरितो भृशम् । गुरुं विज्ञापयामास संयोज्य करकुड्मलौ ॥५००॥ | सागरस्येव मे नाथ ! तवास्यशशि दर्शनात् । प्रक्षिप्तं पाप-शैवालं दूरे हि भक्ति-वीचिभिः ॥५०१॥ चारणमुनिना श्रीपालस्य परिचयः दत्तः नृपेण कन्यादत्ता विवाहिता च वन्दित्वा तं निषण्णेषु नृपादिषु सुदेशनाम् । प्रारेभे श्रमणस्तत्र जन्तुक्लेश-विनाशिनीम् ॥५०२॥ तत्त्वत्रयीमयो धर्मः सम्यक्त्व सहितो हितः । आराध्यो मानुषे जन्मे शिवशर्म-निबन्धनम् ॥५०३॥ इह परत्र कल्याण-कर-ईति-भियांहरः । तत्तु द्वि-त्रि-चतुर्भेदैस्तत्त्वं प्रोक्तं जिनर्मुदा ॥५०४॥
蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙眾蒙毁飄飄飄飄飄發飄飄飄飄飄飄飄器
Jain Education Inte
2010-05
For Private & Personal use only
ww.jainelibrary.org