Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 70
________________ काव्यम् श्रीपालमयणामृत नृपनिर्देशतो यावत् तमानयति सागसम् । लक्षयित्वा कुमारस्तं वक्ति भूपं विहस्य च ॥५२३॥ एष तु तात-तुल्योऽस्ति ममैतं तात ! मुञ्चतात् । प्रोच्यैवं मोचयाञ्चक्रे श्रेष्ठिनं धवलं नृपात् ॥५२४॥ श्रीपालेन्द्रोऽथ नाकीव स्वर्गवद्राजवेश्मनि । सौख्यान्यन्यैर्दुरापानि भुंक्ते नित्यं प्रमोदतः ॥५२५॥ श्रीपालेऽथ सुखासीने वणिक् कोऽपि समागतः । कृत्वाऽञ्जलिं कुमारेन्द्रं विज्ञापयति नाथ हे ! ॥५२६॥ | गमनार्थ निजे देशे धवलेनाऽथ श्रेष्ठिना । सज्जीकृतास्तटे पोता जलं-धान्यादिनाभृताः ॥५२७॥ (युग्मम् ) अस्माभिस्तव पोताश्च पूर्णीकृता क्रयाणकैः । अतः शीघ्रण युष्माभिरागन्तव्यं स्वयानके ॥५२८॥ श्रीपालेन समापृष्टो देशे गन्तुं नृपस्तदा । शिक्षां दत्वा निजां पुत्री जामातरं व्यसर्जयत् ॥५२९॥ प्रस्थान-मङ्गले काले भेर्यादौ वादिते सति । याने स्थित्वा महाब्धौ च श्रीपालोऽपि चचाल स ॥५३०॥ पल्यौ श्रियं कुमारस्य दृष्ट्वा धवल-मानसे । मात्सर्य-ज्वलनो जातो यथा दावानलो वने ॥५३१॥ एकाक्यपि स सम्प्राप्तः लक्ष्मी तु महती महो । यस्येदृश्यौ स्त्रियौ सत्यौ धन्यो विश्वेऽखिलेऽप्ययम् ॥५३२॥ 微盟靈靈靈靈靈靈靈器靈飄飄飄飄飄靈靈靈靈靈靈靈靈 Jain Education Intel 2010_05 For Private & Personal use only w.jainelibrary.org.

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146