Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 66
________________ काव्यम् श्रीपालमयणामृत 盟盟盟飄飄盪盪露盟强强强强强靈靈靈强 नाऽपाकृतं यदा द्वारं कृतयत्नैः जनैः परैः । तेऽथ सर्वेऽपि निर्भाग्याः प्रेरयन्ति कुमारकम् ॥४८७॥ कुमार हे ! पवित्रात्मन् द्वारमपावृणु प्रभो ! । यत्कुमार्याश्च ते भाग्य-मंदिरद्वारवत् खलु ॥४८८॥ स सज्जीभूय सानंदः जनताप्रेरितस्तदा । परिधायोत्तरासंगं नैषेधिकीयुतः मुदा ॥४८९॥ प्रविशति यदा सिंह-द्वारेऽररियुगं द्रुतम् । किंक्रिमितिरवं कृत्वा तद्दृष्ट्याऽहो विमोचितम् ॥४९०॥ | स्तुत्वा ऋषभदेवेशं कुमारो विधि-पूर्वकम् । भावेन शुद्धचित्तेन करोति चैत्यवन्दनम् ॥४९१॥ यतः | चैत्यवन्दनतः सम्यक् शुभो भावः प्रजायते । सर्वकर्मक्षयस्तस्मात् ततः कल्याणमाप्यते ॥४९२॥ विधाय भावपूजां स निर्याति चैत्यतो बहिः । पुष्पवृष्टिसमं पौराः जयवृष्टिं व्यधु सुदा ॥४९३॥ | तदोदन्तं पुरिव्याप्तं सौरभ्यमिव वायुना । तं विज्ञाय नृपो हृष्टः सुताद्यैः सहितोऽगमत् ॥४९४॥ | समागत्य नृपामात्य-सुतादिक-जनास्तथा । वंशं-कुलाभिधानञ्च जिज्ञासंतिकुमारकात् ॥४९५॥ 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 ___JainEducation intent 2010_05 For Private & Personal use only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146