Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
*6806658369368550
काव्यम्
श्रीपालमयणामृत
飄飄飄飄飄飄飄飄飄靈飄飄飄飄
| नृपो ध्यात्वेति सञ्चक्रे तपो दिनत्रयं मुदा । पूजाद्रव्यैः महामूल्यैः ससुतो धूपपूर्वकम् ॥४७०॥ सामन्ताः नागरास्तस्मात् विषण्णा भावसंयुताः । कन्यायै केऽपि भूपाय केऽपि ददति दूषणम् ॥४७१॥ तृतीयस्याः रजन्याश्च चतुर्थे प्रहरे मुदा । सहसाऽऽकाशवाण्येवं संजाता रंगमण्डपे ॥४७२॥ | दोषो नास्ति कुमार्या भोः ! राज्ञश्चापि न कश्चन । श्रृण्वन्तु भविका ! द्वारं पिहितं केन हेतुना ॥४७३॥ | यदृष्ट्या जिनगेहस्यापावृतं द्वार्भविष्यति । ज्ञेयो मदनमञ्जूषा-योग्यो नूनं वरो हि सः ॥४७४॥
अहं चक्रेश्वरी देवी नाभेयपादसेविका । समानीय वरं नूनं मासान्तः प्रव्रजाम्यतः ॥४७५॥ विधाय पारणां प्रातः नृपः परिवृतः स्वकैः । विस्तारयति तां वार्ता लोके शीघ्रतया ततः ॥४७६॥ न द्वारोद्घाटनं जातं सर्वै-र्यत्ने कृतेऽपि हि । किञ्चिदूनोऽद्य मासोऽस्ति वदाश्चर्योऽवबोधितः ॥४७७॥ | उद्घाटयिष्यसि त्वं चेद् द्वारं तत्पुरुषोत्तम ! । चक्रेश्वर्याः ध्रुवं तर्हि दैवीवाणी फलिष्यति ॥४७८॥ इतिवार्ता निशम्याथ चमत्कृतश्च चेतसि । सन्मान्य प्रभूतं तेन जिनदासः विसर्जितः ॥४७९॥
張梁盤靈靈靈飄蠻蠻靈靈靈靈靈靈靈靈靈靈號
५३ w.jainelibrary.org
For Private Personal use only
Jain Education in 1982
2010_05

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146