________________
*6806658369368550
काव्यम्
श्रीपालमयणामृत
飄飄飄飄飄飄飄飄飄靈飄飄飄飄
| नृपो ध्यात्वेति सञ्चक्रे तपो दिनत्रयं मुदा । पूजाद्रव्यैः महामूल्यैः ससुतो धूपपूर्वकम् ॥४७०॥ सामन्ताः नागरास्तस्मात् विषण्णा भावसंयुताः । कन्यायै केऽपि भूपाय केऽपि ददति दूषणम् ॥४७१॥ तृतीयस्याः रजन्याश्च चतुर्थे प्रहरे मुदा । सहसाऽऽकाशवाण्येवं संजाता रंगमण्डपे ॥४७२॥ | दोषो नास्ति कुमार्या भोः ! राज्ञश्चापि न कश्चन । श्रृण्वन्तु भविका ! द्वारं पिहितं केन हेतुना ॥४७३॥ | यदृष्ट्या जिनगेहस्यापावृतं द्वार्भविष्यति । ज्ञेयो मदनमञ्जूषा-योग्यो नूनं वरो हि सः ॥४७४॥
अहं चक्रेश्वरी देवी नाभेयपादसेविका । समानीय वरं नूनं मासान्तः प्रव्रजाम्यतः ॥४७५॥ विधाय पारणां प्रातः नृपः परिवृतः स्वकैः । विस्तारयति तां वार्ता लोके शीघ्रतया ततः ॥४७६॥ न द्वारोद्घाटनं जातं सर्वै-र्यत्ने कृतेऽपि हि । किञ्चिदूनोऽद्य मासोऽस्ति वदाश्चर्योऽवबोधितः ॥४७७॥ | उद्घाटयिष्यसि त्वं चेद् द्वारं तत्पुरुषोत्तम ! । चक्रेश्वर्याः ध्रुवं तर्हि दैवीवाणी फलिष्यति ॥४७८॥ इतिवार्ता निशम्याथ चमत्कृतश्च चेतसि । सन्मान्य प्रभूतं तेन जिनदासः विसर्जितः ॥४७९॥
張梁盤靈靈靈飄蠻蠻靈靈靈靈靈靈靈靈靈靈號
५३ w.jainelibrary.org
For Private Personal use only
Jain Education in 1982
2010_05