Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 63
________________ काव्यम् श्रीपाल- | यावन्निर्याति कन्या सा गर्भगृहाच्छुभावहा । समुल्लसित-रोमाञ्चा कृतपूजा शुभोदया ॥४६०॥ मयणामृत-18 कपाट-युगलं गर्भ-गृहस्य मीलितं दृढम् । बलिष्ठेनापि नैवेदं प्रोद्घटते प्रणोदितम् ॥४६१॥ संलब्ध-चिरनिद्रावत् दृश्यते मन्दिरं तथा । बहुयत्नैर्न जागर्ति कुम्भकर्णो यथा चिरम् ॥४६२॥ | सुता रोदिति तद् दृष्ट्वा हा हा विराधना मया । किं कृता येन हे नाथ ! लभ्यते दर्शनं न ते ॥४६३॥ | आज्ञाहीनं क्रियाहीनं मन्त्रहीनञ्च यत्कृतम् । तत् सर्वं कृपया देव ! क्षमस्व परमेश्वर ! ॥४६४॥ | आज्ञां तव न जानामि न जानाम्यर्चनाविधिम् । भक्तिं ते नैव जानामि क्षमस्व परमेश्वर ! ॥४६५॥ • अज्ञातास्मि ध्रुवं तस्मात् पूजावज्ञाभवद्यदि । त्वं क्षमस्वापराधं मे दर्शनं देहि मे प्रभो ! ॥४६६॥ | नृपेणोक्तं सुते ! नैव दोषोऽस्ति ते परं मम । मया जिनालयेऽकार्या वरचिन्ता कृता तव ॥४६७॥ | रोषं जिना: न कुर्वन्ति कुतश्चन कदाचन । नष्टे हेतौ तु बीजस्या-प्यंकुरः किं भवेत्कदा ॥४६८॥ • तथापि ज्ञायते नूनं चेतसि मम कारणम् । रुष्टाः स्यु जिनदेवस्याधिष्ठायकामराः यदि ॥४६९॥ 琪飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄 靈靈靈靈靈靈靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈望 Jain Education Inte1982) 2010_09 183 For Private & Personal use only sow.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146