________________
काव्यम्
श्रीपाल- भो भो राजन् ! महाभाग ! श्रूयतां वच्मि यद् यथा । कुष्ठिवृन्दं समायाति भवदर्शनहेतवे ॥१०॥ मयणामृत
• दुष्टकुष्ठाभिभूतत्वात् मिलिताः सपराक्रमा: । वृन्देऽत्र युवराजाश्चः प्राग्रूपाः प्राप्तयौवनाः ॥११॥
तन्मध्ये स्थापितो बालः कश्चित्तैः नायके पदे । उम्बराभिधरोगत्वादुम्बरराज उच्यते ॥१२॥ • सेवन्ते तं हि राजानं त्वग्दोषी छत्रधारकः । घण्टाकरोऽपकर्णोऽस्ति निर्नासश्चामरोद्वहः ॥१३॥ | गतांगुलिस्तु मन्त्र्यस्ति दद्रुरोगीस्थगीधरः । जय जयेति जल्पन्ति सर्वे जना तदाऽनुगाः ॥१४॥
केचित्प्रसूतिकायुक्तास्तथाकेचित् विचर्विकाः । केचित्सन्ति सपामानो नीरोगी नास्ति' कोऽपि वै ॥१५॥ | परिभ्रमन्ति मक्षिकाः शोणितक्षरणात् भृशं । चित्रं स्वरूपं दृष्ट्वा तं धिक् धिक् कुर्वन्ति पूर्जनाः ॥१६॥ एवं स उम्बरो राजा सप्तरुग्णशतावृतः । नृपदत्तं सुवर्णादि-धन-धान्यकणादिकं ॥१७॥ सुवर्णभूषणादीनि महीतले परिभ्रमन् । राजद्वारे प्रगृह्णाति स चागच्छति सन्मुखम् ॥१८॥ ( युग्मम्) | तेषां संसर्गजो वायुर्महारोगस्य कारणम् । दुष्ट-कुष्ठ-महाव्याधिः प्रादुर्भवति तत्क्षणम् ॥१९॥
网盪盪盪飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈器
盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露露
Jain Education interR
Ifor
2010-05
For Private & Personal Use Only