________________
श्रीपाल मयणामृत
Jain Education Inte
*****8888888888882 283 28
गन्तव्यमन्यमार्गेण मन्त्रिणा प्रेरिते सति । यावद्वलति भूपालः पेटकोऽपि च तदिशि ॥ १०० ॥ नृपेणाऽभाणि भो मन्त्रिन् पुरो गत्वा निवारय । देयं धनादिकं तेभ्यः दर्शनञ्चाशुभं यतः ॥ १०१ ॥ इत्येवं वदतो राज-मन्त्रिणोस्तत्क्षणं तदा । शीघ्रं समेत्य मन्त्री सः प्रोवाच गलिताङ्गुलिः ॥१०२॥ सन्मान्यते नृपैः सर्वैरस्माकं प्रभुरुम्बरः । महद्भिर्दान - मानाद्यैः सुखिताः स्मस्ततो वयम् ॥१०३॥ कार्यं न नो धनादिभ्यः समस्ति शृणु भो ! नृप ! । देहि ह्युम्बर- राजाय कुरूपामपि कन्यकाम् ॥१०४॥ याचितं न त्वया युक्तं मन्त्रिणोक्तं तु तं प्रति । को दत्ते कुष्ठिने कन्यां यादृशीं तादृशीमपि ॥ १०५ ॥ निशम्य सचिवोक्तं स प्रावादीद् गलिताङ्गुलिः । कुकुलेऽपि समुद्भूता काचित्कन्या प्रदीयताम् ॥१०६॥ क्रियते प्रार्थनाभंगो न कदा मालवाधिपैः । इति या विस्तृता कीर्तिः स्थाप्यतां वा प्रहीयताम् ॥१०७॥ नृपोऽवादीच्च युष्मभ्यं काञ्चित् दास्यामि कन्यकाम् । को नाशयति सत्कीर्ति - मल्पमात्रेण हेतुना ॥ १०८॥ अचिन्तयन्नरेन्द्रोऽसौ दग्धज्ञानस्तदा यथा । कुष्ठिने मदना देया शत्रूभूता स्वकर्मतः ॥ १०९ ॥
al 2010 05
For Private & Personal Use Only
काव्यम्
१२
ww.jainelibrary.org