________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈盟盟靈靈飄飄飄飄靈靈靈靈靈靈靈盟
राज्ञः राजमंदिरगमनं मदनाया: उम्बरेण सह विवाहः • मार्गमध्याद्वलित्वाऽथ समायातः स्वमन्दिरे । समाहूय निजां पुत्री-मवादीत्मदनां त्वदः ॥११०॥ | यदि चेन्मन्यसे बाले ! सुखं मम प्रसादतः । घनं धनं प्रयच्छामि परिणाय्य वरं वरम् ॥१११॥
यदि स्वकर्ममाहात्म्यम् मन्यसे चेत्त्वया सुते ! । तदा ते कर्मणाऽऽनीतो वरो भवतु कुष्ठिकः ॥११२॥ उवाच सा प्रमाणं मे पित्रादेशात् पतिर्मम । राजसू रंकसूनुर्वा ह्यानीतो मम कर्मणा ॥११३॥ समाहूयोम्बरं तत्र ह्यवदत् स विशांपतिः । तवैव कर्मणानीतो भवत्वयं वरस्तव ॥११४॥ नृपोक्तं वचनं श्रुत्वोम्बरो साञ्जसमब्रवीत् । शोभते काककण्ठे न स्वर्णमाला तु भूपते ॥११५॥ कृत-कर्म-फलं भुञ्जे नेच्छा भाव्यशुभे मम । मद्योग्यां देहि कन्यां चेत् कल्याणमस्तु तेऽथवा ॥११६॥ स्वीकृतं चानया कर्म मत्कृपा नैव मन्यते । कर्मणा त्वं समानीतो दोषोऽत्राऽस्ति न मे न ते ॥११७॥ करं गृह्णाति सा शीघ्रं नृपवाक्यात् ततः परम् । मदनोम्बरराजस्य प्रसन्न-वदना मुदा ॥११८॥
幽靈靈靈靈靈靈靈靈靈靈飄飄靈靈靈靈靈靈靈靈靈靈靈
Jain Education Inter
2010_05
For Private & Personal use only
www.jainelibrary.org