SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीपालमयणामृत यतः - ( उपजाति वृत्तं ) भाग्याधिकं नैव नृपो ददाति तुष्टोऽपि वित्तं खलु सेवकाय । रात्रौ दिवा वर्षति वारिधारा तथापि पत्रत्रितयं पलाशे ॥८३॥ बहुनोक्तेन किं तात ! तवेच्छया वरोऽस्तु मे । सुन्दरोऽसुन्दरो वापि कृत-कर्मानुसारतः ॥८४॥ पर्षल्लोकोप्यथाऽऽहेति मुग्धया नाऽवगम्यते । यत्त्वं सुरद्रुमोऽसीति तुष्टो रूष्टो यमोपमः ॥८५॥ राजवाटिकायां कुष्टिपेटक वर्णनम् मिलनम् च राजानं कुपितं दृष्ट्वा मन्त्री वदति हे नृप ! । पश्यतु वर्तते राज- वाटिका - समयोऽधुना ॥८६॥ निर्यातो नरनाथोऽपि सामन्तादिसमन्वितः । नागरैः स्तूयमानस्स पश्यन् शोभां पुरोद्भुताम् ॥८७॥ पश्यति स समायान्तं पुराद् यावत् बहिर्गतः । समूहं कुष्ठिलोकानां साटोपं धूलिकायुतम् ॥८८॥ प्रेक्ष्य पृच्छति भूपालः समेति कः कथं कुतः । अमात्यो ज्ञात - वृत्तान्तो विज्ञापयति भूपतिम् ॥८९॥ Jain Education Intern 2010-05 For Private & Personal Use Only 888888888 काव्यम् १० lainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy