________________
श्रीपालमयणामृत
यतः - ( उपजाति वृत्तं )
भाग्याधिकं नैव नृपो ददाति तुष्टोऽपि वित्तं खलु सेवकाय । रात्रौ दिवा वर्षति वारिधारा तथापि पत्रत्रितयं पलाशे ॥८३॥
बहुनोक्तेन किं तात ! तवेच्छया वरोऽस्तु मे । सुन्दरोऽसुन्दरो वापि कृत-कर्मानुसारतः ॥८४॥ पर्षल्लोकोप्यथाऽऽहेति मुग्धया नाऽवगम्यते । यत्त्वं सुरद्रुमोऽसीति तुष्टो रूष्टो यमोपमः ॥८५॥ राजवाटिकायां कुष्टिपेटक वर्णनम् मिलनम् च
राजानं कुपितं दृष्ट्वा मन्त्री वदति हे नृप ! । पश्यतु वर्तते राज- वाटिका - समयोऽधुना ॥८६॥ निर्यातो नरनाथोऽपि सामन्तादिसमन्वितः । नागरैः स्तूयमानस्स पश्यन् शोभां पुरोद्भुताम् ॥८७॥ पश्यति स समायान्तं पुराद् यावत् बहिर्गतः । समूहं कुष्ठिलोकानां साटोपं धूलिकायुतम् ॥८८॥ प्रेक्ष्य पृच्छति भूपालः समेति कः कथं कुतः । अमात्यो ज्ञात - वृत्तान्तो विज्ञापयति भूपतिम् ॥८९॥
Jain Education Intern 2010-05
For Private & Personal Use Only
888888888
काव्यम्
१०
lainelibrary.org