SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत Jain Education Inter 988 पुनः पृष्टा नरेन्द्रेण विमृश्यैवमुवाच सा । पितः ! किं पृच्छ्यते प्रश्नः लज्जाकरो विवेकिना ? ॥७४॥ वरार्थं कुल-बालानां वचनं नोचितं सदा । स्वीकरोति कुलीना हि पितृदत्तं पतिं मुदा ॥७५॥ निमित्तमात्रमेवास्ति पितरौ वरकर्मणि । बद्धकर्मविपाकाद्धि संबंधाः खलु देहिनाम् ॥७६॥ यादृशं क्रियते कर्म प्राणिनाऽत्र शुभाशुभम् । प्राप्यते तत्फलं तेन प्राणिना नात्र संशयः ॥७७॥ दत्तापि दुष्कुले कन्या पुण्यशीला सुखं वसेत् । सुकुले चापि दत्ता चेत्पुण्यहीना दुःखं वसेत् ॥७८॥ संश्रुत्यैवं तदा प्राह ! रक्तेक्षणः नृपः सुतां । वस्त्रालंकारभोगाः मे कृपां विना कथं तव ? ॥७९॥ विहस्य मदनाऽऽहेति पितस्तव कृपा कुतः । त्वद्गृहे या ममोत्पत्तिः सा हि प्राक्कृतकर्मणा ॥८०॥ रक्षणे भक्षणे चैव जीवने मरणे तथा । रोगे शोके तथा भोगे नान्यत्कर्मैव कारणम् ॥८१॥ भवेयुः सुखिनश्चेद्भो ! त्वत्प्रसादाद्धि देहिनः । तव सेवा -रता लोकाः अप्येते दुःखिनः कथम् ॥८२॥ 2010 05 For Private & Personal Use Only काव्यम् ow.jainelibrary.org.
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy