Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपाल- मयणामृत-18
काव्यम्
盟飄飄飄盪盪盤强 飄飄飄飄飄飄飄飄飄飄飄飄飄靈飄飄盟眾
नवपदस्य सद्ध्यानं कार्यं तत्तपकर्मणि । पूर्णे तपसि निर्दिष्टमुद्यापनं सु-विस्तृतम् ॥१८०॥ शुभ-भावेन यः सम्यक् तपःकर्म करोति हि । सुरासुरनरेन्द्राणां सम्पदस्तस्य हस्तगाः ॥१८१॥ दुष्ट-कुष्ठ-क्षयाः सर्वे ज्वर-भगन्दरादयः । पूर्वोत्पन्ना विनश्यन्ति तपस्विषु भवन्ति न ॥१८२॥ यदि वा किं बहूक्तेन सर्वदा तत्प्रसादतः । मनसा चिन्तितं सर्वं जनः प्राजोत्यसंशयम् ॥१८३॥ सिद्धचक्रस्य माहात्म्यं सुमहत्सुख-सम्प्रदम् । श्रुताम्भोधि मथित्वाथ गुरुभिस्तु प्ररूपितम् ॥१८४॥ श्रद्धासम्पन्नसङ्घाय दिशन्त्यथमुनीश्वराः । उपादेयं तु वात्सल्यं सार्मिकेषु नित्यशः ॥१८५॥ यतःसार्मिके तु संप्राप्ते यदा स्वीये गृहाङ्गणे । स्नेहो न दृश्यते यस्य सम्यक्त्वे तस्य संशयः ॥१८६॥ जिनभक्तिः कृता तेन शासनस्योन्नतिस्तथा । सार्मिकेषु वात्सल्यं कृतं येन सुबुद्धिना ॥१८७॥ (युग्मम्) दाता प्रदाय धर्मीभ्यो धनधान्यादिकं भशम् । दाता स्वस्यैव कर्माणि यानि भवोदभवान्यहो ॥१८८॥ १. दाता- दा ( यच्छ) तृच् प्रत्ययांत प्र.ए. २. दाता-दी-क्षये ४/२/७ हैम. श्व. श्री. ए.व.
盟强强强强飄飄飄飄飄飄靈盟盟徽强强强强强强强
Jain Education Interfell 2010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146