Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपाल -
मयणामृत
Jain Education Inter
88888888
कुलञ्च जननी पुत्र | जिनधर्मस्तयोद्धृतः । अज्ञान - तमसांधोऽस्मि क्षमस्व त्वं मम क्षतिम् ॥ २८९ ॥ सुतया प्रोच्यते तात ! खेदं मा कुरु चेतसि । मत्कर्मणैव संजातं भवद्दोषो न कश्चन ॥ २९०॥ सुखं दुःखं हि कस्मैचित् दातुं शक्तो न कोऽपि तु । स्वोपार्जितं तु सत्त्वैश्च स्वकर्मैवापभुज्यते ॥२९१॥ वहतुमा तस्मात् वृथापि स्यात्सुरैः कृतम् । जिनोदितं वरं तत्त्वं जानीहि जनकाऽचलं ॥२९२॥ समासाद्य तु संतुष्ठो जिनधर्मं नृपो मुदा । त्यक्तवान् शिवधर्मञ्च चमत्कृतै र्हि नम्यते ॥ २९३ ॥ भाग्यवतां नृपः श्रेष्ठः कोपोऽपि लाभदो यतः । करे चिंतामणि प्राप्तः पाषाणार्थं प्रसारिते ॥२९४॥ स्वप्रसादे समानीय स'-क्षणं तत्क्षणं नृपः । सन्मानितौ सुतास्नेहाज्जामाता बहुभिर्धनैः ॥ २९५ ॥ कन्यादानेऽवशिष्टं यद् नृपेण दीयतेऽधुना । यतो नैव समर्थोऽस्ति देवोऽपि दैवनाशने ॥ २९६॥ कामरूपः कुमारोऽथ क्रीडति स्वेच्छया पुरे । साश्चर्यं दृश्यमानोऽस्ति चक्षुष्यः सर्व नागरैः ॥ २९७ ॥ १. स-क्षण सोत्सवम् । २. चक्षुष्यः दृष्टमात्रेण शोभनम् ।
2010 05
For Private & Personal Use Only
काव्यम्
३३
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146