Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम
श्रीपालमयणामृत
飄飄飄飄飄飄靈靈靈靈靈靈蒙蒙蒙霧露露露露露飄飄飄
प्रचलितानि सानन्दं यानपात्राणि वेगतः । यानानि सागरे तानि शोभते हंस-पङ्किवत् ॥३६५॥ प्रवहणेषु वाद्यन्ते सुभेरी भुङ्गलादयः । नार्यो नृत्यन्ति गायन्ति तत्र गीतानि हर्षतः ॥३६६॥ आश्चर्यं तस्य तज्ञात्वा स्वान्ते चिन्तितवान् वणिग् । रक्ष्योऽयं खलु मद्पार्श्वे येन विनं भवेन हि ॥३६७॥ दत्वा शत सहस्रञ्च दीनाराणां नयेन' सः । कथितवान् कुमाराय धी-धनो धवलस्तदा ॥३६८॥ दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । भटा दशसहस्त्रास्तु संगृहीता: मया खलु ॥३६९॥ त्वमपीच्छसि मत्सेवां वद तन्निज-वेतनम् । सोऽप्याह मे प्रदेयं यत् सर्वेभ्यो दीयते त्वया ॥३७०॥ श्रुत्वा स विस्मयं प्राप्तः सहसा धवलस्तदा । धूनोति मस्तकं किञ्चिद् विचिन्तितं यथातथं ॥३७१॥ कथं दीनार-कोटि-हि देयैकस्मै जनाय यद् । एकादशतमः प्राणो नृणां वसु सम्यग् खलु ॥३७२॥ महर्द्धिकेन सम्प्रोक्तं त्वया युक्तं न मार्गितम् । शीघ्रं समुचितं ब्रूहि श्रमेण प्राप्यते धनम् ॥३७३॥ १. नयेन इति नीत्या, कुशलतया ।
血盟盟靈靈飄飄盪盪盪激靈凝聚激盪飄飄飄飄盪盪盤盤飄飄飄
lujainelibrary.org
Jain Education Inter 18
2010_05
For Private & Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146