Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपाल- W लोकोक्तिर्या प्रसिद्धास्ति कर्तव्यो महदाश्रयः । दुष्कालेऽपि समायाते मूलतो नैव नश्यति ॥४१९॥ मयणामृत
| सुव्यवस्थापितास्तेन भटास्ते शरणागता । स्वभाग-प्राप्त-पोतेषु कुमारेण दयालुना ॥४२०॥ जनेभ्योऽत्र' कुमाराय पश्या(शं ददात्यहो । विश्वे विश्वे विना यत्नं किं किं नाप्नोति पुण्यभाग् ॥४२१॥ विनाऽदृष्ट कृतः शुद्धिं निजं मन्यते मानवाः । भवे भ्रमणं साहित्ये ऊर्ध्वं श्लोकाद्यथाभवेत् ॥४२२॥ मोचयित्वा महाकालं मानयति महीपतिम् । महतां हि गुणौघानामुपकारेऽवधि न हि ॥४२३॥ श्रीपालस्य महाकालनृप सुता मदनया सह विवाहः रत्नद्वीपगमनं च महाकालोऽपि तं दृष्टवा समानीय निजे पुरे । सम्मानितो भृशं वित्तैः स्थापयित्वा समासने ॥४२४॥ प्रोचे भूपः कुमाराय कुमारेन्द्र ! प्रमोदतः । त्वदायत्ताः मम प्राणा साम्राज्यं च श्रियोऽपि च ॥४२५॥ नाम्ना मदनसेना मे तनया प्राणवल्लभा । ममोपरि प्रसौनां परिणीय कृतार्थय ॥४२६॥ १. हे जन ! इभ्यः ।
盟强强飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
微盟盟盟露盟盟認證飄飄飄飄飄飄飄飄飄靈盟盟盟盟器激
Jain Education Interion
2010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146