________________
काव्यम्
श्रीपाल- W लोकोक्तिर्या प्रसिद्धास्ति कर्तव्यो महदाश्रयः । दुष्कालेऽपि समायाते मूलतो नैव नश्यति ॥४१९॥ मयणामृत
| सुव्यवस्थापितास्तेन भटास्ते शरणागता । स्वभाग-प्राप्त-पोतेषु कुमारेण दयालुना ॥४२०॥ जनेभ्योऽत्र' कुमाराय पश्या(शं ददात्यहो । विश्वे विश्वे विना यत्नं किं किं नाप्नोति पुण्यभाग् ॥४२१॥ विनाऽदृष्ट कृतः शुद्धिं निजं मन्यते मानवाः । भवे भ्रमणं साहित्ये ऊर्ध्वं श्लोकाद्यथाभवेत् ॥४२२॥ मोचयित्वा महाकालं मानयति महीपतिम् । महतां हि गुणौघानामुपकारेऽवधि न हि ॥४२३॥ श्रीपालस्य महाकालनृप सुता मदनया सह विवाहः रत्नद्वीपगमनं च महाकालोऽपि तं दृष्टवा समानीय निजे पुरे । सम्मानितो भृशं वित्तैः स्थापयित्वा समासने ॥४२४॥ प्रोचे भूपः कुमाराय कुमारेन्द्र ! प्रमोदतः । त्वदायत्ताः मम प्राणा साम्राज्यं च श्रियोऽपि च ॥४२५॥ नाम्ना मदनसेना मे तनया प्राणवल्लभा । ममोपरि प्रसौनां परिणीय कृतार्थय ॥४२६॥ १. हे जन ! इभ्यः ।
盟强强飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
微盟盟盟露盟盟認證飄飄飄飄飄飄飄飄飄靈盟盟盟盟器激
Jain Education Interion
2010_05
For Private & Personal use only
www.jainelibrary.org