Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 56
________________ काव्यम् श्रीपाल- सर्वनाशे समुत्पन्ने त्यजत्यर्धं हि बुद्धिमान् । अर्धेन क्रियते कार्यं सर्वनाशो न जायते ॥४०१॥ मयणामृत • कुमारोऽपि ततः शीघ्रमेकाकी च धनुर्धरः । पृष्ठे गत्वा महाकाल-माह्वयते स सिंहवत् ॥४०२॥ त्वया हे बर्बराधीश ! गन्तुमेवं न युज्यते । त्वं प्रेक्षस्वाधुना नूनं क्षणमात्रं बलं मम ॥४०३॥ निशम्योचे महाकालः किं म्रियसे मुधा मया । बालोऽसि दर्शनीयोऽसि सुरूपोऽसि सुकोमल ! ॥४०४॥ | भूपाल किं महाकाल ! हरि मुंगात्यलायते ? । वचनाडम्बरेणैव नश्यन्ति कातराः नराः ॥४०५॥ • इत्युक्त्वा तु कुमारेण शरवृष्टिः कृता द्रुतम् । द्विषः पराजये कार्ये कथं केन विलम्ब्यते ? ॥४०६॥ | कुमारोऽपि शरै राज्ञः ध्वजं पातयते यदा । भूपस्य रक्षकैरभ्रे विहितो बाण-मण्डपः ॥४०७॥ तथापि न कुमाराङ्गे एकमप्यलगच्छरम् । खिन्नाः भटा यथासज्जे शरवृष्टि कृतावृथा ॥४०८॥ श्रीपालेन कृतः महाकालनृपजयः परं शरैः कुमारस्य कटकं तत्पलायितं । हरिणानां सहस्राणि किं तिष्ठन्ति हरिं प्रति ॥४०९॥ 靈靈强强强强强强强强靈靈靈靈靈靈靈靈靈器 望露露疆綴飄飄盪盪露露飄飄飄盪盤靈飄飄飄飄飄飄飄 ___Jain Education intep 2010.05 For Private & Personal Use Only wि .jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146