Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 55
________________ श्रीपाल - मयणामृत धवलो युयुधे राज्ञा पातितोऽथ भुवस्तले । पृथ्वीपालेन रज्ज्वा सः सेवकै र्निगडीकृतः ॥ ३९९ ॥ तत्रैव वटवृक्षे सश्रेष्ठी बद्धो ह्यधोमुखम् । स्कन्धौ मानोन्नतौ तस्य हतगर्वी कृतौ यथा ॥ ३९२ ॥ परितः सायुधा योधा रक्षणाय नियोजिताः । तं दृष्ट्वा नीतिभङ्गो न क्रियते केनचित्कदा ॥३९३॥ Gusaisi नैवमोक्तव्यः शिक्षित्वेति स्व सेवकान् । महाकालः स भूपालश्चचाल स्वपुरं प्रति ॥ ३९४॥ अत्रान्तरे कुमारोऽपि धवलं प्राह भो वद क्व गतास्ते भटाः कोटिः प्रतिमासं प्रदीयते ॥ ३९५ ॥ तस्य वाचाथ संसृत्या-वदत् श्रेष्ठी हतप्रभः । निःशरणो यथा भूपं श्रयते करयोजनं ॥ ३९६ ॥ हा ! निर्याति कथं वीर ! भाषैषा तु मुखात्तव । न शोभते क्षताङ्गे हि क्षारप्रक्षेपणं तव ॥ ३९७ ॥ कोऽप्युपायो महाभाग ! त्वया कार्यो यथोचितः । सम्पत्ति र्येन पाणौ स्यात्तथापत्तिः पराभवेत् ॥३९८॥ अद्यापि तव सर्वस्वं यदिचेद्वालयाम्यहम् । तर्हि ददासि मह्यं किं श्रेष्ठिन् ! सत्यं वचो वद ॥ ३९९॥ असम्भवं वचः श्रुत्वा ब्रूते स धवलोsपि यद् । सर्वस्मिन् वलिते तुभ्यं तस्यार्धं तु ददाम्यहम् ||४०० ॥ Jain Education Inter 9 2010_05 For Private & Personal Use Only 822828298898988 काव्यम् ४४ w.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146