Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम
श्रीपाल
• तयैव रिक्तयानानि वर-धुर्य-नियंत्रकैः । तं प्रत्यचालयच्छीघ्रं संगृहीतुं जलेन्धने ॥३८२॥ मयणामृत
तच्च संप्राप्य यानादवातरन्त्यखिलाजनाः । स्थितोऽम्भोधितटावन्यां धवलोऽपि भटैर्वृतः ॥३८३॥ पोतजनध्वनिं श्रुत्वा नियोगिनोऽधिकारिणः । शौल्किकास्तु समागत्य वस्तुशुल्कममार्गयन् ॥३८४॥ | याच्यमानोऽपि रा' श्रेष्ठी तस्य शुल्कं ददाति न । नु रैकादशमः प्राणो कथं वित्तं विमुच्यते ॥३८५॥ | महाकाल-नृपाग्रे ते समेत्य सेवकाः ध्रुवम् । वृत्तं कथितवन्तस्तं यथाजातं तथाऽखिलं ॥३८६॥ याचितेऽ पि न दत्तेऽयं श्रेष्ठी भूपाल ! शुल्ककम् । युद्धार्थं स्वभटान् किन्तु प्रेरयामास सायुधान् ॥३८७॥
भपेन प्रेषितं सैन्यं ऋद्धेन श्रति-मात्रतः । दण्ड्यो नियमभडस्त नीतिरिति समाहता ॥३८८॥ • युद्ध्यन्ति सुभटा भूप-श्रेष्ठिनोश्च परस्परम् । तदा नृपबलं भग्नं भीतं धवलसैनिकैः ॥३८९॥
महाकालो हयारूढो युद्धायोत्थितवाँस्तदा । श्रेष्ठि भटा नृपं दृष्ट्वा दिशो दिशं पलायिताः ॥३९०॥ १. धनं । २. नरस्य धनं ।
靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟認
最强强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
Boadjainelibrary.org
_JainEducation inten
For Private & Personal Use Only
2010_05

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146