________________
काव्यम
श्रीपाल
• तयैव रिक्तयानानि वर-धुर्य-नियंत्रकैः । तं प्रत्यचालयच्छीघ्रं संगृहीतुं जलेन्धने ॥३८२॥ मयणामृत
तच्च संप्राप्य यानादवातरन्त्यखिलाजनाः । स्थितोऽम्भोधितटावन्यां धवलोऽपि भटैर्वृतः ॥३८३॥ पोतजनध्वनिं श्रुत्वा नियोगिनोऽधिकारिणः । शौल्किकास्तु समागत्य वस्तुशुल्कममार्गयन् ॥३८४॥ | याच्यमानोऽपि रा' श्रेष्ठी तस्य शुल्कं ददाति न । नु रैकादशमः प्राणो कथं वित्तं विमुच्यते ॥३८५॥ | महाकाल-नृपाग्रे ते समेत्य सेवकाः ध्रुवम् । वृत्तं कथितवन्तस्तं यथाजातं तथाऽखिलं ॥३८६॥ याचितेऽ पि न दत्तेऽयं श्रेष्ठी भूपाल ! शुल्ककम् । युद्धार्थं स्वभटान् किन्तु प्रेरयामास सायुधान् ॥३८७॥
भपेन प्रेषितं सैन्यं ऋद्धेन श्रति-मात्रतः । दण्ड्यो नियमभडस्त नीतिरिति समाहता ॥३८८॥ • युद्ध्यन्ति सुभटा भूप-श्रेष्ठिनोश्च परस्परम् । तदा नृपबलं भग्नं भीतं धवलसैनिकैः ॥३८९॥
महाकालो हयारूढो युद्धायोत्थितवाँस्तदा । श्रेष्ठि भटा नृपं दृष्ट्वा दिशो दिशं पलायिताः ॥३९०॥ १. धनं । २. नरस्य धनं ।
靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟認
最强强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
Boadjainelibrary.org
_JainEducation inten
For Private & Personal Use Only
2010_05