SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ काव्यम श्रीपाल • तयैव रिक्तयानानि वर-धुर्य-नियंत्रकैः । तं प्रत्यचालयच्छीघ्रं संगृहीतुं जलेन्धने ॥३८२॥ मयणामृत तच्च संप्राप्य यानादवातरन्त्यखिलाजनाः । स्थितोऽम्भोधितटावन्यां धवलोऽपि भटैर्वृतः ॥३८३॥ पोतजनध्वनिं श्रुत्वा नियोगिनोऽधिकारिणः । शौल्किकास्तु समागत्य वस्तुशुल्कममार्गयन् ॥३८४॥ | याच्यमानोऽपि रा' श्रेष्ठी तस्य शुल्कं ददाति न । नु रैकादशमः प्राणो कथं वित्तं विमुच्यते ॥३८५॥ | महाकाल-नृपाग्रे ते समेत्य सेवकाः ध्रुवम् । वृत्तं कथितवन्तस्तं यथाजातं तथाऽखिलं ॥३८६॥ याचितेऽ पि न दत्तेऽयं श्रेष्ठी भूपाल ! शुल्ककम् । युद्धार्थं स्वभटान् किन्तु प्रेरयामास सायुधान् ॥३८७॥ भपेन प्रेषितं सैन्यं ऋद्धेन श्रति-मात्रतः । दण्ड्यो नियमभडस्त नीतिरिति समाहता ॥३८८॥ • युद्ध्यन्ति सुभटा भूप-श्रेष्ठिनोश्च परस्परम् । तदा नृपबलं भग्नं भीतं धवलसैनिकैः ॥३८९॥ महाकालो हयारूढो युद्धायोत्थितवाँस्तदा । श्रेष्ठि भटा नृपं दृष्ट्वा दिशो दिशं पलायिताः ॥३९०॥ १. धनं । २. नरस्य धनं । 靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟認 最强强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 Boadjainelibrary.org _JainEducation inten For Private & Personal Use Only 2010_05
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy