SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ काव्यम श्रीपाल | तेनोक्तं तव पार्श्वे तु किं पारिश्रमिकेण भो । किन्तु देशान्तरं-गन्तु-कामोऽस्मि तव सार्थगः ॥३७४॥ मयणामृत- भाटकेन समायामि संरुह्य तव यानके । वद वस्त्रं सुशीघ्रं त्वं यादृक्तुभ्यं तु रोचते ॥३७५॥ | दीनाराणां शतं तेन प्रतिमासस्य मार्गितम् । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥३७६॥ • ओमिति प्रतिपन्नं च तेनाप्नोति सुखं वणिग् । व्ययस्थाने महालाभात् नैगम': को न हृष्यति ॥३७७॥ धवलेन सह श्रीपालस्य समुद्रयात्रा प्रदाय वक्रयं वर्षे वाहनेऽवस्थितोऽथ सः । रत्नद्वीपं तदा गन्तुं भेर्याद्यास्तुः प्रवादिताः ॥३७८॥ | यातेषु तेषु पोतेषु संस्थितः स कुमारकः । कुतूहलानि सम्पश्यन्सागरे व्रजति क्रमात् ॥३७९॥ बर्बरकूले महाकालनृप-भटै युद्धे धवलबंधनं Rai दृष्टं बर्बरकूलञ्च सांयात्रिकैः सुबन्दरम् । सर्वसाधनसम्पन्न प्रसिद्धं नैगमेषु च ॥३८०॥ • विहङ्गमा यथा क्षेत्रेऽवतरन्त्यतिविस्तृते । जलपूर्णे च कासारे समायान्ति पिपासिताः ॥३८१॥ १. वस्त्रं = भाटकम् । २. नैगमः = वणिक् । ३. वक्रयं = भाटकम् । 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈望露露强靈靈靈盟 盟鑑露露盟盟盟靈靈靈靈靈靈靈靈疆疆疆疆疆疆疆疆疆疆 ___ JainEducation intem Toainelibrary For Private & Personal Use Only /2010_05
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy