________________
काव्यम
श्रीपाल
| तेनोक्तं तव पार्श्वे तु किं पारिश्रमिकेण भो । किन्तु देशान्तरं-गन्तु-कामोऽस्मि तव सार्थगः ॥३७४॥ मयणामृत- भाटकेन समायामि संरुह्य तव यानके । वद वस्त्रं सुशीघ्रं त्वं यादृक्तुभ्यं तु रोचते ॥३७५॥
| दीनाराणां शतं तेन प्रतिमासस्य मार्गितम् । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥३७६॥ • ओमिति प्रतिपन्नं च तेनाप्नोति सुखं वणिग् । व्ययस्थाने महालाभात् नैगम': को न हृष्यति ॥३७७॥
धवलेन सह श्रीपालस्य समुद्रयात्रा प्रदाय वक्रयं वर्षे वाहनेऽवस्थितोऽथ सः । रत्नद्वीपं तदा गन्तुं भेर्याद्यास्तुः प्रवादिताः ॥३७८॥ | यातेषु तेषु पोतेषु संस्थितः स कुमारकः । कुतूहलानि सम्पश्यन्सागरे व्रजति क्रमात् ॥३७९॥
बर्बरकूले महाकालनृप-भटै युद्धे धवलबंधनं Rai दृष्टं बर्बरकूलञ्च सांयात्रिकैः सुबन्दरम् । सर्वसाधनसम्पन्न प्रसिद्धं नैगमेषु च ॥३८०॥ • विहङ्गमा यथा क्षेत्रेऽवतरन्त्यतिविस्तृते । जलपूर्णे च कासारे समायान्ति पिपासिताः ॥३८१॥
१. वस्त्रं = भाटकम् । २. नैगमः = वणिक् । ३. वक्रयं = भाटकम् ।
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈望露露强靈靈靈盟
盟鑑露露盟盟盟靈靈靈靈靈靈靈靈疆疆疆疆疆疆疆疆疆疆
___ JainEducation intem
Toainelibrary
For Private & Personal Use Only
/2010_05