Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 53
________________ काव्यम श्रीपाल | तेनोक्तं तव पार्श्वे तु किं पारिश्रमिकेण भो । किन्तु देशान्तरं-गन्तु-कामोऽस्मि तव सार्थगः ॥३७४॥ मयणामृत- भाटकेन समायामि संरुह्य तव यानके । वद वस्त्रं सुशीघ्रं त्वं यादृक्तुभ्यं तु रोचते ॥३७५॥ | दीनाराणां शतं तेन प्रतिमासस्य मार्गितम् । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥३७६॥ • ओमिति प्रतिपन्नं च तेनाप्नोति सुखं वणिग् । व्ययस्थाने महालाभात् नैगम': को न हृष्यति ॥३७७॥ धवलेन सह श्रीपालस्य समुद्रयात्रा प्रदाय वक्रयं वर्षे वाहनेऽवस्थितोऽथ सः । रत्नद्वीपं तदा गन्तुं भेर्याद्यास्तुः प्रवादिताः ॥३७८॥ | यातेषु तेषु पोतेषु संस्थितः स कुमारकः । कुतूहलानि सम्पश्यन्सागरे व्रजति क्रमात् ॥३७९॥ बर्बरकूले महाकालनृप-भटै युद्धे धवलबंधनं Rai दृष्टं बर्बरकूलञ्च सांयात्रिकैः सुबन्दरम् । सर्वसाधनसम्पन्न प्रसिद्धं नैगमेषु च ॥३८०॥ • विहङ्गमा यथा क्षेत्रेऽवतरन्त्यतिविस्तृते । जलपूर्णे च कासारे समायान्ति पिपासिताः ॥३८१॥ १. वस्त्रं = भाटकम् । २. नैगमः = वणिक् । ३. वक्रयं = भाटकम् । 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈望露露强靈靈靈盟 盟鑑露露盟盟盟靈靈靈靈靈靈靈靈疆疆疆疆疆疆疆疆疆疆 ___ JainEducation intem Toainelibrary For Private & Personal Use Only /2010_05

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146