Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपाल- पुनश्च धवलादेशात् कुमारं तं त्रिपङ्क्तिभिः । वेष्टयन्ति भटास्तत्र भूपति-सैन्यसंयुताः ॥३५५॥ मयणामृत-ॐ|
| कुन्ताऽसिचापशूलाद्या योधाऽऽयुधाः लगन्ति नो । तनौ मृदौ कुमारस्य महौषध्याः प्रभावतः ॥३५६॥ | कुमारेण शरैः स्वीयैः केशाः कर्णाश्च नासिकाः । छिन्नाः भिन्नाश्च केषांचिन्निहतं जीवितं खलु ॥३५७॥ - तं दृष्ट्वा विक्रमाक्रान्तं धवलेन विचारितम् । सामान्योऽयं नरो नाऽथ विद्याधरो महाबली ॥३५८॥ | श्रेष्ठी चाकथयत्तस्मै विनयेन कृताञ्जलिः । मद्यान-मोचनं कृत्वा ममोपरि कृपां कुरु ॥३५९॥ | सदैव सन्ति सन्तस्तु ह्युपकारपरायणाः । कृत्वा कञ्चिदुपायं हि ममापत्तिं निवारय ॥३६०॥
दीनार-लक्ष-दानं च श्रेष्ठिना स्वीकृतं तथा । सङ्कटे त समायाते नरैर्न गण्यते धनम ॥३६१॥ | तदा श्रीपाल आरोहत् ह्यग्रिमे यान-मस्तके । यथा कर्म विमुक्तात्मा लोकाग्रमधिगच्छति ॥३६२॥ स्थिरेण मनसा तत्र प्रशान्त-वदनेन च । हृदि नवपदं ध्यात्वा हक्काराव: कृतो द्रुतम् ॥३६३॥ उच्चैर्हक्का-रवाद् भीता दुष्टा-देवी पलायिता । कथं स्थातुं समर्था स्यात् सन्मुखं साधकस्य सा ॥३६४॥
盤靈靈綴綴飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄盟獵獵盟蒙蒙器
徽靈跟靈强强强强缓缓强强
___JainEducation intelier201005
For Private & Personal use only
w.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146