Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपाल- • निर्भयस्तत्र संस्थाने विपणा-दुप-निष्करे । भ्रमति स्वेच्छया पुर्यां मराल इव मानसे ॥३३६॥ मयणामृत-18
इतो धवल नाम्नास्ति कौशम्ब्यां धनिको वणिक् । कुबेरवत् प्रसिद्धस्तु वित्तराशेश्चयेन सः ॥३३७॥ | लात्वा क्रयाणकं तेन हेमकोटि-प्रमाणकम् । भृगुकच्छे समागत्य व्यापारो वणिजाकृतः ॥३३८॥ | तत्र प्रकृष्ट लाभेऽपि न तुष्टो द्रव्यलोभतः । सिद्धान्तेऽपि प्रसिद्धं यल्लाभालोभः प्रवर्धते ॥३३९॥ | पणकार्ये पुनः श्रेष्ठ लक्ष्मीमब्धिमिवार्जितुम् । परकूलं यियासुः स स्वयानानि स्वसज्जयत् ॥३४०॥ | नृपादेशेन भृत्वा स नानाविध क्रयाणकैः । पञ्चशतानि यानानि चलितुमादिशभृशम् ॥३४१॥ दत्वाथ देवदेवीभ्यो बलिं निर्यामकैस्तदा । चाल्यमानानि यानानि मनागपि तु नाचलन् ॥३४२॥ तं दृष्ट्वा धवलो जातो म्लानमुखः स चिंतया । अस्तं गते नभोरत्ने सरःस्थं पुष्करं यथा ॥३४३॥ समागते तु दुःखे किं कोऽप्युपाय: करोति न । चिन्तातुरेण सम्पृष्टा तेन सीकोतरी ततः ॥३४४॥ १. उपनिष्करः = राजमार्ग ।
盟强强强强强强强强强獵獵强强强强强强强强强靈靈强
密認强强强强强盟强强强强强强蜜盟盟强强靈靈靈靈靈靈靈
Jain Education Interi
2010_05
For Private & Personal use only
Jw.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146