Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
强强强强飄飄飄望望强强强强强飄飄强望靈强强
| न भोक्तव्यानि चित्तेन ह्यर्हदानि पदानि च । जनन्याः स्मरणं कार्यं दास्या इव ममापि च ॥३१७॥ मङ्गलं तिलकं कृत्वा माता वदति तं प्रति । श्रेयसेऽहं करिष्ये ते सदा नवपदस्मृतिम् ॥३१८॥ मदनाऽऽह स्मरिष्यामि नवपदं प्रिया प्रियम् । निश्चलमनसा नित्यं तव कल्याणकारणम् ॥३१९॥ जनिं प्रणम्य जायाञ्च सम्भाष्याथ शुभे क्षणे । करवालं गृहीत्वा स गृहाच्चचाल सिंहवत् ॥३२०॥ कौतुकानीक्षमाणः स ग्रामाकरपुरादिषु । निर्भीको विक्रमी प्राप्तः परिसरं गिरेः क्रमात् ॥३२१॥ चंपकवृक्षपादस्थं प्रेक्षते पुरुषं वरम् । जपन्तमुपविष्टञ्च कुमारस्तत्र यातवान् ॥३२२॥ कोऽसि त्वं ध्यायसि किं त्वं किमेकाकी वने खलु । श्रीपालो विनयी न्यायी जापान्ते पृष्टवान् तकं ॥३२३॥
सानोमि गुरुदत्तां हि चिराद्विद्यां तथापि मे । न सा सिद्धेति तेनोक्तं ह्युत्तर-साधकं विना ॥३२४॥ • मम त्वं कुरु साहाय्यं भाग्यवदि भाषिते । सिद्धविद्यः स संजातो निशायां तत्सहायतः ॥३२५॥ • तेन प्रत्युपकाराय ओषधीयुगलं वरम् । दत्वा तस्मै कुमाराय कथितं साधकेन च ॥३२६॥
盤飄飄飄盪盪蜜露發飄飄强强激號盟盟盟盤盤體驗微微聚靈認
___JainEducation Inteens
2010_05
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146