Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम
श्रीपाल
या जलतारिणी चैकाऽपरा शस्त्र-निवारिणी । ते द्वे धातुत्रये क्षिप्त्वा त्वं भुजे धारये: सदा ॥३२७॥ मयणामृत
• याति गिरे नितम्बेऽथ सकुमारः स साधकः । तत्रस्थै र्धातुवादस्तौ, दृष्ट्वा तैः भणितं तथा ॥३२८॥
तव दर्शित-कल्पेन देव ! सा साधिताऽपि हि । निष्पत्तीरस-सिद्धेस्तु कथञ्चिन्नैव जायते ॥३२९॥ • प्रोक्तं तदा कुमारेण मयि पश्यति सुसाधय । स्वर्णरसस्य शीघ्रं हि सिद्धि र्जाता तथाकृते ॥३३०॥ • विना यत्नं भवेत्सिद्धिः सदैव भाग्यशालिनाम् । विश्वेऽखिले बलं पुण्यं पुण्यं सर्वार्थसाधकम् ॥३३१॥
सर्वं स्वर्णं गृहाण त्वं सिद्धिर्मे त्वत्प्रसादतः । एवं प्रोक्तेऽपि निर्मोहो न गृह्णाति कथंचन ॥३३२॥ a तस्य वस्त्राञ्चले किञ्चिदगृह्णतोऽपि काञ्चनम् । बध्नन्ति पुरुषास्तत्र कृतज्ञास्ते तु साग्रहम् ॥३३३॥
श्रीपालस्य भृगुकच्छे आगमनं धवलभटपराभवच | ततः क्रमात् स सम्प्राप्तो नगरं भृगुकच्छकम् । वस्त्रालङ्कारशस्त्राणि भर्मव्ययेन लब्धवान् ॥३३४॥ छ तत्र चौषधियुग्मं स भुजदण्डे त्रिधातुगम् । निबध्नाति कुमारश्च शूरः स कवचं यथा ॥३३५॥
微飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈綴飄器
蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙
Jain Education Intern
2010_05
For Private & Personal use only
www.jainelibrary.org.

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146