Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत-18
飄靈靈靈靈靈靈靈盟靈靈靈器靈靈器靈靈靈靈
प्राप्नुहि निजं राज्यं मातर्न श्वासुरैर्बलैः । किन्तु बाहुबलेनैव मम सौख्यं भवेद्यदि ॥३०७॥
देशान्तरं गमिष्यामि करिष्यामि च विक्रमम् । पितृराज्यं गृहीष्यामि निजोपात्तैः श्रिया बलैः ॥३०८॥ | बालोऽसि सरलोऽसि त्वं सुकुमारोऽसि रे सुत ! विदेशभ्रमणं नूनं विषमं दुःख-दायकम् ॥३०९॥
वैषम्यं नास्ति हे मात विश्वे धैर्यवतां कदा । कापुंसां तु सदा ज्ञेयं विपरीतं पदे पदे ॥३१०॥ तयोक्तमागमिष्यामस्त्वया सहाऽधुना वयं । अस्माकं त्वामृते नास्ति वत्सात्र कोऽपि पालकः ॥३११॥ प्रोक्तं तेन प्रवासेऽहं मात ! र्येन भवामि नो । मुत्कलचरणस्तस्मात् यूवामत्रैव तिष्ठताम् ॥३१२॥ प्राहाऽथ मदना नाथ ! भविष्याम्यनुगामिनी । देहच्छायेव भारं न करिष्यामि कदाचन ॥३१३॥ तेन प्रोक्तं त्वया देवि ! उत्तमे ! धर्म-तत्परे ! । संस्थायात्रैव कर्तव्या नित्यं मातुः प्रसादना ॥३१४॥ नाथ ! नेच्छन्ति सत्यस्तु काञ्चित्प्रियं प्रवासिनं । तथापि यादृगाज्ञा ते शिरोधार्या सदा मम ॥३१५॥ वर्तते मे मनोभावे युस्मद् दर्शन-लालसा । धन्यस्स वासरः कोऽपि यत्र स्यात् सङ्ग आवयोः ॥३१६॥
盟飄飄靈靈飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈認
Jain Education Inter
1
2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146