SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत-18 飄靈靈靈靈靈靈靈盟靈靈靈器靈靈器靈靈靈靈 प्राप्नुहि निजं राज्यं मातर्न श्वासुरैर्बलैः । किन्तु बाहुबलेनैव मम सौख्यं भवेद्यदि ॥३०७॥ देशान्तरं गमिष्यामि करिष्यामि च विक्रमम् । पितृराज्यं गृहीष्यामि निजोपात्तैः श्रिया बलैः ॥३०८॥ | बालोऽसि सरलोऽसि त्वं सुकुमारोऽसि रे सुत ! विदेशभ्रमणं नूनं विषमं दुःख-दायकम् ॥३०९॥ वैषम्यं नास्ति हे मात विश्वे धैर्यवतां कदा । कापुंसां तु सदा ज्ञेयं विपरीतं पदे पदे ॥३१०॥ तयोक्तमागमिष्यामस्त्वया सहाऽधुना वयं । अस्माकं त्वामृते नास्ति वत्सात्र कोऽपि पालकः ॥३११॥ प्रोक्तं तेन प्रवासेऽहं मात ! र्येन भवामि नो । मुत्कलचरणस्तस्मात् यूवामत्रैव तिष्ठताम् ॥३१२॥ प्राहाऽथ मदना नाथ ! भविष्याम्यनुगामिनी । देहच्छायेव भारं न करिष्यामि कदाचन ॥३१३॥ तेन प्रोक्तं त्वया देवि ! उत्तमे ! धर्म-तत्परे ! । संस्थायात्रैव कर्तव्या नित्यं मातुः प्रसादना ॥३१४॥ नाथ ! नेच्छन्ति सत्यस्तु काञ्चित्प्रियं प्रवासिनं । तथापि यादृगाज्ञा ते शिरोधार्या सदा मम ॥३१५॥ वर्तते मे मनोभावे युस्मद् दर्शन-लालसा । धन्यस्स वासरः कोऽपि यत्र स्यात् सङ्ग आवयोः ॥३१६॥ 盟飄飄靈靈飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈認 Jain Education Inter 1 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy