SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 强强强强飄飄飄望望强强强强强飄飄强望靈强强 | न भोक्तव्यानि चित्तेन ह्यर्हदानि पदानि च । जनन्याः स्मरणं कार्यं दास्या इव ममापि च ॥३१७॥ मङ्गलं तिलकं कृत्वा माता वदति तं प्रति । श्रेयसेऽहं करिष्ये ते सदा नवपदस्मृतिम् ॥३१८॥ मदनाऽऽह स्मरिष्यामि नवपदं प्रिया प्रियम् । निश्चलमनसा नित्यं तव कल्याणकारणम् ॥३१९॥ जनिं प्रणम्य जायाञ्च सम्भाष्याथ शुभे क्षणे । करवालं गृहीत्वा स गृहाच्चचाल सिंहवत् ॥३२०॥ कौतुकानीक्षमाणः स ग्रामाकरपुरादिषु । निर्भीको विक्रमी प्राप्तः परिसरं गिरेः क्रमात् ॥३२१॥ चंपकवृक्षपादस्थं प्रेक्षते पुरुषं वरम् । जपन्तमुपविष्टञ्च कुमारस्तत्र यातवान् ॥३२२॥ कोऽसि त्वं ध्यायसि किं त्वं किमेकाकी वने खलु । श्रीपालो विनयी न्यायी जापान्ते पृष्टवान् तकं ॥३२३॥ सानोमि गुरुदत्तां हि चिराद्विद्यां तथापि मे । न सा सिद्धेति तेनोक्तं ह्युत्तर-साधकं विना ॥३२४॥ • मम त्वं कुरु साहाय्यं भाग्यवदि भाषिते । सिद्धविद्यः स संजातो निशायां तत्सहायतः ॥३२५॥ • तेन प्रत्युपकाराय ओषधीयुगलं वरम् । दत्वा तस्मै कुमाराय कथितं साधकेन च ॥३२६॥ 盤飄飄飄盪盪蜜露發飄飄强强激號盟盟盟盤盤體驗微微聚靈認 ___JainEducation Inteens 2010_05 For Private & Personal use only ww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy